Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 601
________________ आवश्यक- भा. एयं पञ्चक्खाणं, सव्वन्नुदेसियं जं जहिं जया काले । तं जो सद्दहइ नरो, तं जाणसु सद्दहणसुद्धं ।।२४८।। आ.नि. नियुक्तिः 'यत्पञ्चविधं' मूलगुणप्रत्याख्यानम्, दशविधमनागताद्युत्तरगुणप्रत्याख्यानम्, द्वादशविधश्रावकव्रतप्रत्याख्यानम्, 'यत्र' जिनकल्पे प्रत्याख्यानाश्रीतिलकाचार्य-* स्थविरकल्पे वा । 'यदा' सुभिक्षे दुर्भिक्षे वा काले । शेषं स्पष्टम् । ज्ञानशुद्धमाह - ध्ययनम् लघुवृत्तिः भावप्रत्याख्यानम् भा. पञ्चक्खाणं जाणइ, कप्पे जं जंमि होइ कायव्वं । मूलगुणउत्तरगुणे, तं जाणसु जाणणासुद्धं ।।२४९।। षट्शुद्धयः। 'कल्पे' जिनकल्पादौ यस्मिन् यत्प्रत्याख्यानम् । विनयशुद्धमाह - गाथा-१५८५ १०८६ भा. कियकम्मस्स विसोही, पउंजई जो अहीणमइरित्तं । मणवयणकायगुत्तो, तं जाणसु विणयसुद्धं तु ।।२५०।। भा.गाथा स्पष्टा । अनुभाषणाशुद्धमाह - २४८-२५१ भा. अणुभासइ गुरुवयणं, अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो, तं जाणणुभासणासुद्धं ।।२५१।। स्पष्टा । नवरं गुरु: ‘पञ्चक्खाइ वोसिरइत्ति' वक्ति । प्रत्याख्याता ‘पञ्चक्खामि वोसिरामित्ति' शेषम् । सदृशमेव मन्दस्वरमनुभाषते ।* १०८६ अनुपालनशुद्धमाह - •तत् यः बजते नरः तत् तदभेदोपचारात् तस्यैव तधापरिणतत्वाज्जानीहि श्रद्धानशुद्धं प्रत्याख्यानम् । [५८२] RURRRRRR

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626