Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 600
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः १०८५ ***** संयमेव पालिणियं, दाणुवएसा य नेय पडिसिद्धा । ता दिज्ज उवइसिज्ज व जैहा समाहीइ अन्नेसिं । ।१५८३।। आत्मना आनीयाशनादि दद्यात् । उपदिशेत् श्राद्धकुलादीनि । शेषं स्पष्टम् ।। १५८३ ।। अमुमेवार्थमाह - कैयपञ्चक्खाणोऽवि य, आयरियगिलाणबालवुड्डाणं । दिज्वासणाइ संते, लाभे कयवीरियायारो । । १५८४ । । स्पष्टा ।।१५८४ ।। ****** आ.नि. * प्रत्याख्याना ध्ययनम् भावप्रत्याख्यानम् । गाथा - १५८३१५८५ भा. गाथा २४६-२४७ भा. संविग्गमन्नसंभोइयाण, देसिज्जसङ्गकुलाई । अतरंतो वा संभोइ याण देसे जहसमाही ।। २४६ ।। अतरन्नशक्नुवन् वा साम्भोगिकानामपि यथासमाधिना श्राद्धकुलान्युपदिशेत् । प्रत्याख्यानशुद्धिमाह - भा. सोही पञ्चक्खाणस्स, छव्विहा समणसमयकेऊहिं । पन्नत्ता तित्थयरेहिं, तमहं वुच्छं समासेणं ।। २४७ ।। 'श्रमणसमयकेतुभिः ' साधुसिद्धान्तपताकायमानैः । शेषं स्पष्टम् । षड्विधत्वमेवाह - सा पुण सद्दहणा, जाणणा य विणएणुभासणा चेव । अणुपालणा विसोही, भावविसोही भवे छट्ठा ।। १५८५ ।। श्रद्धाशुद्धिः, ज्ञानशुद्धिः विनयशुद्धिः अनुभाषणाशुद्धिः, अनुपालनाशुद्धिः, भावशुद्धिश्चेति षष्ठी । । १५८५ ।। श्रद्धानशुद्धिमाह - ● आत्मनैवानुपालनीयं प्रत्याख्यानं दानोपदेशौ च नेह प्रतिषिद्धौ । * 'यथासमाधिना' यथासामर्थ्येन 'अन्येभ्यो' बालादिभ्यः + स्वयमभुञ्जानोऽपि, आत्मनः सति वीर्ये आचार्यग्लानबालवृद्धप्राचूर्णकादिभ्यो गच्छाय वा सज्ञातीयकुलेभ्यो वाऽसज्ञातीयेभ्यो वा लब्धिसंपूर्ण आनीय दद्यात् दापयेद्वा, परिचितेभ्यो वा सङ्घङ्ख्या वा दापयेत् । ******** १०८५ [५८१]

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626