Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 602
________________ आवश्यक- भा. कंतारे दुभिक्खे, आयके वा महई समुष्पन्ने । जं पालियं न भग्गं, तं जाणसु पालणासुद्धं ।।२५२।। आ.नि. नियुक्तिः स्पष्टा । भावशुद्धमाह - प्रत्याख्यानाश्रीतिलकाचार्य ध्ययनम् भा. रागेण व दोसेण व, परिणामेण व न दूसियं जं तु । तं खलु पञ्चक्खाणं, भावविसुद्धं मुणेयव्वं ।।२५३।। भावप्रत्याख्यानम् लघुवृत्तिः स्पष्टा । नवरं परिणामेन यथा तपस्वीति मम लोको भक्तिं करोतीत्येवंविधेन । निगमनमाह - सूत्रव्याख्या भा. एएहिं छहिं ठाणेहिं, पञ्चक्खाणं न दूसियं जं तु । तं सुद्धं नायव्वं, तं पडिवक्खे असुद्धं तु ।।२५४ ।। गाथा-१५८५ १०८७ भा.गाथा स्पष्टा । परिणामविशेषमाह - २५२-२५५ भा. थंभा कोहा अणाभोगा, अणापुच्छा असंतइ । परिणामओ असुद्धोऽ-वाउ तम्हा विऊ पमाणं ।।२५५।। 'स्तम्भात्' अहङ्कारात् । 'क्रोधात्' क्वाऽप्यपराधे गुरुणा निर्भर्त्सतः सन् । 'अनाभोगात्' शून्यत्वेन । 'अनापृच्छात:' स्वेच्छया : गुर्वनुज्ञां विना । 'असंतइत्ति' असम्पत्या नास्त्यत्र भोज्यं किमपीति । सर्वे तपस्यन्ति अहं चेन्न तपस्यामि ततो मां निःसारयिष्यन्ती त्यपायः,'* १०८७ * इत्यभक्तार्थं करोति । तत्परिणामतोऽशुद्धम्, तस्मात् प्रत्याख्याने 'विदु' विद्वान् प्रमाणम् । स जानन् शुद्ध प्रत्याख्याति । अथ सूत्रस्यावसरः । तच्चेदं - [५८३] १. 'साधवः सर्वे' ल 10 तत्प्रतिपक्षे - अश्रद्धानादो सति, अशुद्धम् । INER

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626