Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 586
________________ आवश्यक 'दिसिव्वए तिविहे पन्नत्ते, तं जहा - उड्डदिसिव्वए अहोदिसिव्वए तिरियदिसिव्वए, दिसिव्वयस्स समणोवासएणं इमे निर्युक्तिः पंचइयारा जाणियव्वा न समायरियव्वा तं जहा - उड्डूदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे श्रीतिलकाचार्य- * खित्तवुड्डिसइअंतरद्धा' । लघुवृत्तिः १०७१ 'उवभोगपरिभोगे दुविहे पत्रत्ते, तं जहा भोअणओ कम्मओ य, भोअणओ समणोवासएणं इमे पंचइयारा जाणियव्वा * न समायरियव्वा, तं जहा - सचित्ताहारे सचित्तपडिबद्धाहारे अपउलिओसहिभक्खणया दुप्पउलिओसहि-भक्खणया तुच्छोसहिभक्खणया । कम्मओ णं समणोवास एणं इमाई पन्नरस कम्मादाणाई जाणियव्वाइं न समायरियव्वाई, तं जहा - इंगालकम्मे १ वणकम्मे २ साडीकम्मे ३ भाडीकम्मे ४ फोडीकम्मे ॥५ दंतवाणिजे ६ विसवाणिजे ॥७ रसवाणिज्जे १८ लक्खवाणिज्ये ९ केसवाणिज्ये १० । जंत पीडणकम्मे ॥११ निलंछणकम्मे ।१२ दवग्गिदावणया ।१३ सरदहतलायपरिसोसणया | १४ असईपोसणया । १५ ।' १. 'ध्यानं' प छ । २. 'पीलण' ल । स्मृत्यन्तर्द्धानं स्मृतेभ्रंशः । अयं अतिचारः स्मृतिभ्रंशरूपो यद्यपि सर्वव्रतेषु साधारणं तथाऽपि संख्यापूरणायात्र इत्यर्थः । ********* ************* आ.नि. प्रत्याख्याना ध्ययनम् स्पष्टम् । नवरं अन्यस्या दिशो योजनानि यातव्यायां दिशि निक्षिप्य गच्छतः शुद्धबुद्ध्या क्षेत्रवृद्धिरूपोऽतिचारः । स्मृत्यन्तर्द्धानं * भावप्रत्याख्यानम् सर्वसाधारणमप्यत्र सङ्ख्यापूरणाय । द्वितीयमाह - गुणव्रतानि दिशिव्रते उपभोगपरिभोगव्रते चातिचाराः । गाथा- १५६१ १०७१ [५६७ ]

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626