________________
आवश्यक
'दिसिव्वए तिविहे पन्नत्ते, तं जहा -
उड्डदिसिव्वए अहोदिसिव्वए तिरियदिसिव्वए, दिसिव्वयस्स समणोवासएणं इमे निर्युक्तिः पंचइयारा जाणियव्वा न समायरियव्वा तं जहा - उड्डूदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे श्रीतिलकाचार्य- * खित्तवुड्डिसइअंतरद्धा' ।
लघुवृत्तिः
१०७१
'उवभोगपरिभोगे दुविहे पत्रत्ते, तं जहा भोअणओ कम्मओ य, भोअणओ समणोवासएणं इमे पंचइयारा जाणियव्वा * न समायरियव्वा, तं जहा - सचित्ताहारे सचित्तपडिबद्धाहारे अपउलिओसहिभक्खणया दुप्पउलिओसहि-भक्खणया तुच्छोसहिभक्खणया । कम्मओ णं समणोवास एणं इमाई पन्नरस कम्मादाणाई जाणियव्वाइं न समायरियव्वाई, तं जहा - इंगालकम्मे १ वणकम्मे २ साडीकम्मे ३ भाडीकम्मे ४ फोडीकम्मे ॥५ दंतवाणिजे ६ विसवाणिजे ॥७ रसवाणिज्जे १८ लक्खवाणिज्ये ९ केसवाणिज्ये १० । जंत पीडणकम्मे ॥११ निलंछणकम्मे ।१२ दवग्गिदावणया ।१३ सरदहतलायपरिसोसणया | १४ असईपोसणया । १५ ।'
१. 'ध्यानं' प छ । २. 'पीलण' ल । स्मृत्यन्तर्द्धानं स्मृतेभ्रंशः । अयं अतिचारः स्मृतिभ्रंशरूपो यद्यपि सर्वव्रतेषु साधारणं तथाऽपि संख्यापूरणायात्र इत्यर्थः ।
*********
*************
आ.नि. प्रत्याख्याना
ध्ययनम्
स्पष्टम् । नवरं अन्यस्या दिशो योजनानि यातव्यायां दिशि निक्षिप्य गच्छतः शुद्धबुद्ध्या क्षेत्रवृद्धिरूपोऽतिचारः । स्मृत्यन्तर्द्धानं * भावप्रत्याख्यानम् सर्वसाधारणमप्यत्र सङ्ख्यापूरणाय । द्वितीयमाह -
गुणव्रतानि दिशिव्रते
उपभोगपरिभोगव्रते
चातिचाराः ।
गाथा- १५६१
१०७१
[५६७ ]