________________
आवश्यक- वेश्यादौ गच्छतो द्वितीयः । परदारवर्जिनोऽपि परेणेत्वरकालं परिगृहीतायां वेश्यायां गमने प्रथमः । मया परदाराः प्रत्याख्याताः, विधवाङ्गनाश्च आ.नि. नियुक्तिः लोकेऽपि न परदारत्वेन रूढा इति कल्पनया तद्गमने द्वितीयः । अनङ्गक्रीडातीव्रानुरागयोश्च सुश्रावकेणाऽल्पकामेनैव भाव्यमित्यतिचारता ।* प्रत्याख्यानाश्रीतिलकाचार्य-* परवीवाहकरणं तु विवाह एव मया क्रियते, न मैथुनं कार्यते इति व्रतसापेक्षत्वाद् द्विविधं त्रिविधेनेति प्रत्याख्यातमैथुनस्याप्यतिचार एव । ध्ययनम् लघवत्तिः स्त्रियास्तु सपत्नीवारके स्वपतिं भुञ्जानायाः प्रथमः, अतिक्रमादिना परपुरुषमभिसरन्त्या द्वितीयः । शेषास्तु पुरुषस्यैव ।
भावप्रत्याख्यानम्। 'अपरिमियपरिग्गहं समणोवासओ पञ्झक्खाइ, इच्छापरिमाणं उवसंपजइ, से य परिग्गहे दुविहे पन्नत्ते, तं जहा - सचित्तपरिग्गहे.
___ अणुव्रतानि * अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवासएणं इमे पंचइयारा जाणियव्वा न समायरियव्वा, तं जहा - खित्तवत्थुपमाणाइक्कमेक
अपरिमितपरिग्रह १०७० हिरनसुवन्नपमाणाइक्कमे धणधन्नपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे ।'
व्रतेऽतिचाराः।
गाथा-१५६१ स्पष्टम् । इतोऽनिवृत्तो लोभनन्दो विनष्टः । निवृत्तस्तु श्रावकः पूजितो भाण्डागारिकः कृतः । कथा प्रागुक्ता । अतीचारभावना चात्र, क्षेत्रवास्तुनोर्विचालवृत्त्याद्यपनीयैक्यकरणेन ।१। 'हिरण्यं' रजतम्, अघटितं स्वर्णं च, द्रम्मादिकं वा, 'स्वर्ण' प्रतीतम्, तयोः पूर्णेऽवधौ । ग्रहीष्यामीति धिया भार्यादेर्दानेन ।२। आधिक्यसम्भवे, धनधान्ययोर्लभ्ययोः स्थाप्यकरणेन समय॑योर्वा सत्यंकारादिना स्वीकृत्य नियमावधि :
१०७० यावद् व्यवस्थापनेन ।३। द्विपदचतुष्पदयोः पश्चात्तरां गर्भग्राहणेन ।४। कुप्यस्य स्थालादेर्दशादिभिः संयोजनया पञ्चादिकरणेन ।५।* अतीचारता चैषां व्रतसापेक्षत्वात् । अणुव्रतानां गुणकारीणि व्रतानि गुणव्रतानि त्रीणि, तत्राद्यमाह -
[५६६]