________________
黨紧紧紧紧紧紧紧紧紧紧紧
आवश्यक-* व्यन्तरः स्माह ते भोज्यं, नित्यं चिन्तितमेष्यति । परं त्वं गच्छ भोः कच्छे, तत्राऽस्ति परमार्हतम् ।३।
आ.नि. नियुक्तिः पुंस्त्रीयुगलकं तस्य, भक्तादि वितरेश्चिरम् । तत्ते महाफलं भावि, तत्र तद्वचनेन सः ।४।
प्रत्याख्यानाश्रीतिलकाचार्य- गत्वा दत्ते स्म भक्तादि, तस्यात्यादरपूर्वकम् । अप्राक्षीदेकदा विप्रः, किं युष्माकं तपोद्भुतम् ।५।
ध्ययनम् लघुवृत्तिः यदेवस्याऽपि पूज्यानि, यूयमूचे पुमानथ । आवाभ्यां बालभावेऽपि, मैथुने नियमः कृतः ।६।
* भावप्रत्याख्यानम् एकान्तरमथो देवाद्विवाहोऽभवदावयोः । नियमो मे दिने यत्र, मत्पन्त्यास्तत्र मुत्कलम् ।७।
- अणुव्रतानि मत्पल्या नियमो यत्र, दिने मे तत्र मुत्कलम् । आवाभ्यां तत्कृतं ब्रह्म, यावजीवमहो द्विज !।८।
* परदारगमनत्यागे १०६९ ततः प्रबुद्धो विप्रोऽपि, जैनं धर्म प्रपन्नवान् । एते ऐहिका गुणाः । परलोके तु स्वर्गापवर्गावाप्तिः ।। अतिचारव्याख्या -
* गुणे पुंस्त्रीयुग'इत्वरपरिगृहीता' भाटीप्रदानेन स्तोककालं परपरिगृहीता वेश्या, तस्यां गमनं तदाऽऽसेवनम् ।१। 'अपरिगृहीता' वेश्या विधवस्त्री *
मालकोदाहरणम्।
गाथा-१५६१ *वा, तस्यां गमनम् ।२। 'अनङ्गक्रीडा' अङ्ग, मैथुनापेक्षया पुंस्त्रीचिह्नरूपम्, तदन्यान्यनङ्गानि कुचकक्षोरुवदनादीनि तेषु 'क्रीडा'* * रमणमनङ्गक्रीडा ।३। 'परवीवाहकरणं' स्वापत्यादन्येषां परिणायनम् ।४। 'कामभोगेषु तीव्राभिलाषो' गाढानुरागः ।५। एते पञ्च * मैथुनव्रतेऽतिचाराः । इह सदारसन्तुष्टस्य भाटीं दत्वा मासादिकं यावद्वेश्याद्यात्मीकृत्य स्वकलत्रधिया सेवमानस्य प्रथमः । अनाभोगादिना *
१०६९ १. 'तदे...' प.छ । २. 'विधवास्त्री' ल, ।
[५६५]
RX33
華業準準準準準準準準
華華華華華華華華華華華華華藥業筆譯業