________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
तझ सौर्यपुरेभ्याभ्यां, दृष्ट्रेकेकमुपाददे । तदेवोद्वाहितं युग्मं, दारकोऽपि गतोऽन्यदा ।३। मथुरायां व्यधात्तत्र, स्वकीयां जननी जनीम् । दारिका तत्स्वसा दारा, धर्म श्रुत्वाऽग्रहीद्वतम् ।४। साऽपि जाताऽवधिज्ञाना, तत्रेव विहरन्त्यगात् । तस्या एव गृहे तस्थौ, तस्याः पुत्रोऽस्ति पुत्रजः ।५। बालं विलोक्य सा साध्वी, तान् बोधयितुमब्रवीत् । भ्राताऽसि तनुजन्माऽसि, वरस्याऽवरजोऽसि च । भ्रातृव्योऽसि पितृव्योऽसि, पुत्रपुत्रोऽसि चार्भक !।६।। यश्च ते बालक ! पिता, स मे भवति सोदरः । पिता पितामहो भर्ता, तनयः श्वशुरोऽपि च ।७। यावत्बालक ते माता, सा मे माता पितामही । भ्रातृजाया वधूः श्वश्रूः, संपत्त्री च भवत्यहो ।८।। इत्युक्त्वा साऽर्पयामास, स्वां कुबेराय मुद्रिकाम् । तां दृष्ट्वा सोऽपि तं सर्व, जज्ञे सम्बन्धविप्लवम् ।। कुबेरदत्तः संवेगमासाद्य प्राव्रजत्तदा । कुबेरसेना श्राद्धाऽभूदार्या च विहताऽन्यतः ।१०। एतानैहिकान् दोषान् ज्ञात्वा परस्त्री परिहार्या । इतो निवृत्तस्य तु गुणः । अत्रोदाहरणंआनन्दपुरवास्तव्यो, विप्रो दारिद्र्यदुःखितः । उपवासळन्तरेन्द्रमाराध्यामार्गयद्वरम् ।। अवादीद्व्यन्तरस्तुष्टः, किं यच्छामि जगदे सः । निश्चितं भोजनं देहि, यावत्पुण्यमुपार्जये ।। १. 'जगाद' ल, प, ल,।
आ.नि. प्रत्याख्याना
ध्ययनम् * भावप्रत्याख्यानम्
अणुव्रतानि * परदारगमनदोषे कुबेरदत्ताकथा। गाथा-१५६१
१०६८
१०६८ [५६४]