Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
१०७४
'सामाइयं नाम सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च । इह श्रावको द्वेधा श्रीमान् दरिद्रश्च द्वावपि निरपाये चैत्ये साधुसमीपे स्वगृहे पौषधशालायां वा सामायिकं प्रतिपद्येते ।
ध्ययनम्
करेमि भंते सामाइयं, सावज्जं जोगं पञ्चक्खामि, जाव नियमं पज्जुवासामि दुविहं तिविहेणंति । पश्चादेर्यापथिकीं प्रतिक्रामतः ततः स्वाध्यायं कुरुतः । आह परः कृतसामायिकः श्रावकः साधुकल्पस्तत्कथं सर्वसावद्ययोगं त्रिविधं त्रिविधेन न प्रत्याख्याति ? उच्यते * भावप्रत्याख्यानम् * शिक्षाव्रतानि गृहिणी गृहारम्भेष्वनुमतेरव्यवच्छिन्नत्वात्, परिग्रहे चात्मीयग्रहानिवृत्तेः सर्वप्रत्याख्यानं न सम्भवति । तथा साधुश्रावकयोरनेकेभेदास्तानाह सामायिकव्रतम् ।
गाथा - १५६१
*****
आ.नि.
* प्रत्याख्याना
सिक्खा दुविहा गाहा, उववायठिई गई कसाया य । बंधंता वेयंता, पडिवज्जाइक्कमे पंच ॥ १ ।
शिक्षा द्विविधा आसेवनाशिक्षा ग्रहणशिक्षा च । आद्या दशविधचक्रवालसामाचारीरूपा तां साधुः सम्पूर्णां पालयति । श्रावकस्तु न शक्नोति । ग्रहणशिक्षा च साधुः सामायिकादिबिन्दुसारान्तं श्रुतं गृह्णाति । श्रावकस्तु षट्जीवनिकायान्तम्, अर्थतस्तु पिण्डेषणान्तमपि सूत्रगाथातोऽपि साधु श्रावकयोर्विशेषः ।
• श्रीमान् दरिद्रश्च इति द्वो श्रावको तेन द्विवचनम् । सदृशः ।
渐渐凝凝凝凝凝
२०७४
[५७०]

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626