SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः १०७४ 'सामाइयं नाम सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च । इह श्रावको द्वेधा श्रीमान् दरिद्रश्च द्वावपि निरपाये चैत्ये साधुसमीपे स्वगृहे पौषधशालायां वा सामायिकं प्रतिपद्येते । ध्ययनम् करेमि भंते सामाइयं, सावज्जं जोगं पञ्चक्खामि, जाव नियमं पज्जुवासामि दुविहं तिविहेणंति । पश्चादेर्यापथिकीं प्रतिक्रामतः ततः स्वाध्यायं कुरुतः । आह परः कृतसामायिकः श्रावकः साधुकल्पस्तत्कथं सर्वसावद्ययोगं त्रिविधं त्रिविधेन न प्रत्याख्याति ? उच्यते * भावप्रत्याख्यानम् * शिक्षाव्रतानि गृहिणी गृहारम्भेष्वनुमतेरव्यवच्छिन्नत्वात्, परिग्रहे चात्मीयग्रहानिवृत्तेः सर्वप्रत्याख्यानं न सम्भवति । तथा साधुश्रावकयोरनेकेभेदास्तानाह सामायिकव्रतम् । गाथा - १५६१ ***** आ.नि. * प्रत्याख्याना सिक्खा दुविहा गाहा, उववायठिई गई कसाया य । बंधंता वेयंता, पडिवज्जाइक्कमे पंच ॥ १ । शिक्षा द्विविधा आसेवनाशिक्षा ग्रहणशिक्षा च । आद्या दशविधचक्रवालसामाचारीरूपा तां साधुः सम्पूर्णां पालयति । श्रावकस्तु न शक्नोति । ग्रहणशिक्षा च साधुः सामायिकादिबिन्दुसारान्तं श्रुतं गृह्णाति । श्रावकस्तु षट्जीवनिकायान्तम्, अर्थतस्तु पिण्डेषणान्तमपि सूत्रगाथातोऽपि साधु श्रावकयोर्विशेषः । • श्रीमान् दरिद्रश्च इति द्वो श्रावको तेन द्विवचनम् । सदृशः । 渐渐凝凝凝凝凝 २०७४ [५७०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy