________________
E**
आवश्यक- * 'सामाइयंमि उ कए, समणो इव सावओ हवइ जम्हा । एएण कारणेणं, बहुसो सामाइयं कुज्जा ।'
आ.नि. नियुक्तिः
* स्पष्टा । नवरं साधुरिव श्रावको, न साधुरेव यथा समुद्र इव तडागो न समुद्र एव । (१) उपपातकृतो विशेषः उत्कर्षतः साधुः सर्वार्थसिद्धौ प्रत्य श्रीतिलकाचार्य-उत्पद्यते, श्रावकस्त्वच्युते । (२) स्थितिभेदिका साधोर्जघन्यत: पल्योपमपृथक्त्वं उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमानि । श्रावकस्य तु जघन्येन.
* ध्ययनम् लघुवृत्तिः पल्योपमम्, उत्कर्षतो द्वाविंशतिः सागरोपमानि । (३) गति दिका साधुः स्वर्गगतौ मोक्षे च श्रावकश्चतसृषु गतिषु न मोक्षे । (४) कषाया *
* भावप्रत्याख्यानम्
शिक्षाव्रतानि *भेदकाः साधुः सञ्चलनापेक्षया चतुस्त्रिद्वयेककषायोदयवान् अकषायोपि, क्षीणमोहादिः स्यात् । श्रावकस्त्वविरतो अनन्तानुबन्धिवर्ज
सामायिकव्रतम् १०७५ * द्वादशकषायोदयवान्, देशविरतस्त्वष्टकषायोदयवान् । (५) बन्धश्च भेदक: साधुरष्टसप्तषडेककर्मबन्धकोऽबन्धको वा श्रावकस्त्वष्ट-*
* साधुश्रावकयो* सप्तबन्धकः । (६) वेदनाकृतो भेद: साधुरष्टसप्तचतुःक[ष्कर्मवेदकः, श्रावकस्तु नियमादष्टवेदकः । (७) प्रतिपत्तिर्भेदिका-साधुः *
विशेषः । * पञ्चमहाव्रतानि प्रतिपद्यते, श्राद्धस्त्वेकाणुव्रतादीनि । सामायिकं च साधुः प्रतिपद्य सर्वकालं पालयति । श्राद्धस्तु पुनः पुनः गृह्णाति मुञ्चति *
गाथा-१५६१ *च । (८) अतिक्रमाद्भेदः-साधोरेकव्रताऽतिक्रमे पञ्चातिक्रमः, श्रावकस्य त्वेकस्यैव । इतोऽपि न सर्वशब्दप्रयोग इत्याह - * सव्वंति भाणिऊणं, विरई खलु जस्स सब्बिया नत्थि । सो सव्वविरइवाई, चुक्कइ देसं च सव्वं च ।। १. 'पञ्ज्ञातिक्रमता' ल, । . व्यवहारतः साधुः पञ्चस्वपि गतिषु गच्छति, तथा च कुरटोत्कुरुटी नरकं गतो, श्रावकस्तु चतसृषु न सिद्धगती । अन्ये च व्याचक्षते - साधुः सुरगती *
१०७५ * मोक्षे च, श्रावकस्तु चतसृष्वपि । इति हारिभद्रीयटीका । ग्रन्थकास्स्यान्यमते समावेशः । * सर्वमित्यभिधाय-सर्व सावधं योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य 'सर्वा'
[५७१ निरवशेषा नास्ति, अनुमतेनित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुक्कइ' भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वात् ।
業準準準準準準
***