Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
E**
आवश्यक- * 'सामाइयंमि उ कए, समणो इव सावओ हवइ जम्हा । एएण कारणेणं, बहुसो सामाइयं कुज्जा ।'
आ.नि. नियुक्तिः
* स्पष्टा । नवरं साधुरिव श्रावको, न साधुरेव यथा समुद्र इव तडागो न समुद्र एव । (१) उपपातकृतो विशेषः उत्कर्षतः साधुः सर्वार्थसिद्धौ प्रत्य श्रीतिलकाचार्य-उत्पद्यते, श्रावकस्त्वच्युते । (२) स्थितिभेदिका साधोर्जघन्यत: पल्योपमपृथक्त्वं उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमानि । श्रावकस्य तु जघन्येन.
* ध्ययनम् लघुवृत्तिः पल्योपमम्, उत्कर्षतो द्वाविंशतिः सागरोपमानि । (३) गति दिका साधुः स्वर्गगतौ मोक्षे च श्रावकश्चतसृषु गतिषु न मोक्षे । (४) कषाया *
* भावप्रत्याख्यानम्
शिक्षाव्रतानि *भेदकाः साधुः सञ्चलनापेक्षया चतुस्त्रिद्वयेककषायोदयवान् अकषायोपि, क्षीणमोहादिः स्यात् । श्रावकस्त्वविरतो अनन्तानुबन्धिवर्ज
सामायिकव्रतम् १०७५ * द्वादशकषायोदयवान्, देशविरतस्त्वष्टकषायोदयवान् । (५) बन्धश्च भेदक: साधुरष्टसप्तषडेककर्मबन्धकोऽबन्धको वा श्रावकस्त्वष्ट-*
* साधुश्रावकयो* सप्तबन्धकः । (६) वेदनाकृतो भेद: साधुरष्टसप्तचतुःक[ष्कर्मवेदकः, श्रावकस्तु नियमादष्टवेदकः । (७) प्रतिपत्तिर्भेदिका-साधुः *
विशेषः । * पञ्चमहाव्रतानि प्रतिपद्यते, श्राद्धस्त्वेकाणुव्रतादीनि । सामायिकं च साधुः प्रतिपद्य सर्वकालं पालयति । श्राद्धस्तु पुनः पुनः गृह्णाति मुञ्चति *
गाथा-१५६१ *च । (८) अतिक्रमाद्भेदः-साधोरेकव्रताऽतिक्रमे पञ्चातिक्रमः, श्रावकस्य त्वेकस्यैव । इतोऽपि न सर्वशब्दप्रयोग इत्याह - * सव्वंति भाणिऊणं, विरई खलु जस्स सब्बिया नत्थि । सो सव्वविरइवाई, चुक्कइ देसं च सव्वं च ।। १. 'पञ्ज्ञातिक्रमता' ल, । . व्यवहारतः साधुः पञ्चस्वपि गतिषु गच्छति, तथा च कुरटोत्कुरुटी नरकं गतो, श्रावकस्तु चतसृषु न सिद्धगती । अन्ये च व्याचक्षते - साधुः सुरगती *
१०७५ * मोक्षे च, श्रावकस्तु चतसृष्वपि । इति हारिभद्रीयटीका । ग्रन्थकास्स्यान्यमते समावेशः । * सर्वमित्यभिधाय-सर्व सावधं योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य 'सर्वा'
[५७१ निरवशेषा नास्ति, अनुमतेनित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुक्कइ' भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वात् ।
業準準準準準準
***

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626