Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक- वेश्यादौ गच्छतो द्वितीयः । परदारवर्जिनोऽपि परेणेत्वरकालं परिगृहीतायां वेश्यायां गमने प्रथमः । मया परदाराः प्रत्याख्याताः, विधवाङ्गनाश्च आ.नि. नियुक्तिः लोकेऽपि न परदारत्वेन रूढा इति कल्पनया तद्गमने द्वितीयः । अनङ्गक्रीडातीव्रानुरागयोश्च सुश्रावकेणाऽल्पकामेनैव भाव्यमित्यतिचारता ।* प्रत्याख्यानाश्रीतिलकाचार्य-* परवीवाहकरणं तु विवाह एव मया क्रियते, न मैथुनं कार्यते इति व्रतसापेक्षत्वाद् द्विविधं त्रिविधेनेति प्रत्याख्यातमैथुनस्याप्यतिचार एव । ध्ययनम् लघवत्तिः स्त्रियास्तु सपत्नीवारके स्वपतिं भुञ्जानायाः प्रथमः, अतिक्रमादिना परपुरुषमभिसरन्त्या द्वितीयः । शेषास्तु पुरुषस्यैव ।
भावप्रत्याख्यानम्। 'अपरिमियपरिग्गहं समणोवासओ पञ्झक्खाइ, इच्छापरिमाणं उवसंपजइ, से य परिग्गहे दुविहे पन्नत्ते, तं जहा - सचित्तपरिग्गहे.
___ अणुव्रतानि * अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवासएणं इमे पंचइयारा जाणियव्वा न समायरियव्वा, तं जहा - खित्तवत्थुपमाणाइक्कमेक
अपरिमितपरिग्रह १०७० हिरनसुवन्नपमाणाइक्कमे धणधन्नपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे ।'
व्रतेऽतिचाराः।
गाथा-१५६१ स्पष्टम् । इतोऽनिवृत्तो लोभनन्दो विनष्टः । निवृत्तस्तु श्रावकः पूजितो भाण्डागारिकः कृतः । कथा प्रागुक्ता । अतीचारभावना चात्र, क्षेत्रवास्तुनोर्विचालवृत्त्याद्यपनीयैक्यकरणेन ।१। 'हिरण्यं' रजतम्, अघटितं स्वर्णं च, द्रम्मादिकं वा, 'स्वर्ण' प्रतीतम्, तयोः पूर्णेऽवधौ । ग्रहीष्यामीति धिया भार्यादेर्दानेन ।२। आधिक्यसम्भवे, धनधान्ययोर्लभ्ययोः स्थाप्यकरणेन समय॑योर्वा सत्यंकारादिना स्वीकृत्य नियमावधि :
१०७० यावद् व्यवस्थापनेन ।३। द्विपदचतुष्पदयोः पश्चात्तरां गर्भग्राहणेन ।४। कुप्यस्य स्थालादेर्दशादिभिः संयोजनया पञ्चादिकरणेन ।५।* अतीचारता चैषां व्रतसापेक्षत्वात् । अणुव्रतानां गुणकारीणि व्रतानि गुणव्रतानि त्रीणि, तत्राद्यमाह -
[५६६]

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626