Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
黨紧紧紧紧紧紧紧紧紧紧紧
आवश्यक-* व्यन्तरः स्माह ते भोज्यं, नित्यं चिन्तितमेष्यति । परं त्वं गच्छ भोः कच्छे, तत्राऽस्ति परमार्हतम् ।३।
आ.नि. नियुक्तिः पुंस्त्रीयुगलकं तस्य, भक्तादि वितरेश्चिरम् । तत्ते महाफलं भावि, तत्र तद्वचनेन सः ।४।
प्रत्याख्यानाश्रीतिलकाचार्य- गत्वा दत्ते स्म भक्तादि, तस्यात्यादरपूर्वकम् । अप्राक्षीदेकदा विप्रः, किं युष्माकं तपोद्भुतम् ।५।
ध्ययनम् लघुवृत्तिः यदेवस्याऽपि पूज्यानि, यूयमूचे पुमानथ । आवाभ्यां बालभावेऽपि, मैथुने नियमः कृतः ।६।
* भावप्रत्याख्यानम् एकान्तरमथो देवाद्विवाहोऽभवदावयोः । नियमो मे दिने यत्र, मत्पन्त्यास्तत्र मुत्कलम् ।७।
- अणुव्रतानि मत्पल्या नियमो यत्र, दिने मे तत्र मुत्कलम् । आवाभ्यां तत्कृतं ब्रह्म, यावजीवमहो द्विज !।८।
* परदारगमनत्यागे १०६९ ततः प्रबुद्धो विप्रोऽपि, जैनं धर्म प्रपन्नवान् । एते ऐहिका गुणाः । परलोके तु स्वर्गापवर्गावाप्तिः ।। अतिचारव्याख्या -
* गुणे पुंस्त्रीयुग'इत्वरपरिगृहीता' भाटीप्रदानेन स्तोककालं परपरिगृहीता वेश्या, तस्यां गमनं तदाऽऽसेवनम् ।१। 'अपरिगृहीता' वेश्या विधवस्त्री *
मालकोदाहरणम्।
गाथा-१५६१ *वा, तस्यां गमनम् ।२। 'अनङ्गक्रीडा' अङ्ग, मैथुनापेक्षया पुंस्त्रीचिह्नरूपम्, तदन्यान्यनङ्गानि कुचकक्षोरुवदनादीनि तेषु 'क्रीडा'* * रमणमनङ्गक्रीडा ।३। 'परवीवाहकरणं' स्वापत्यादन्येषां परिणायनम् ।४। 'कामभोगेषु तीव्राभिलाषो' गाढानुरागः ।५। एते पञ्च * मैथुनव्रतेऽतिचाराः । इह सदारसन्तुष्टस्य भाटीं दत्वा मासादिकं यावद्वेश्याद्यात्मीकृत्य स्वकलत्रधिया सेवमानस्य प्रथमः । अनाभोगादिना *
१०६९ १. 'तदे...' प.छ । २. 'विधवास्त्री' ल, ।
[५६५]
RX33
華業準準準準準準準準
華華華華華華華華華華華華華藥業筆譯業

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626