Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 571
________________ आवश्यक- ऊचे ताभ्यामेकशोऽद्य, वत्सहि सोगतान्तिके । स ययो भिक्षुणा तस्याभिमन्त्रितफलं ददे ।४। आ.नि. नियुक्तिः व्यन्तर्याधिष्ठितः सोऽथ, गृहायातोऽवदत् प्रियाम् । भक्तं विधेहि भिक्षूणां, सा नैच्छत्पातिवेश्मिकः ।५। प्रत्याख्यानाश्रीतिलकाचार्य- सोऽथ कारितवान् सर्वं, सा गुरूणामचीकथत् । आर्पयन् गुरवस्तस्यास्तद्विद्याछेदनौषधम् ।६। ध्ययनम् लघुवृत्तिः अथ सा पयसा साधू, तमपीप्यत्तदैव च । नष्टा तव्यन्तरी दुष्टा, जातः स्वाभाविकोऽथ सः ।। भावप्रत्याख्यानम् किमेतदिति तत्पृष्टे, कथिते प्रिययाऽखिले । तत्प्रासुकानपानादि, साधुभ्यो दत्तवान् सुधीः ।। गुरुनिग्रहे * सम्यक्त्वातिचारवृत्तिकान्तारे सौगत-सह- व्रजन्मृतदेवीभूततद्रक्तांशुकव्यामूढतद्दानश्रद्धश्राद्धकथा प्रागुक्ता । आह तद्दाने को दोषः । तेषां तद्भक्तानां च * १०५६ मिथ्यात्वस्थिरीकरणम्, धर्मबुद्ध्या तद्दाने सम्यक्त्वलाञ्छनम्, आरम्भदोषश्च । अनुकम्पया दद्यादपि । उक्तं च - रहितत्वे भिक्षू पासकसूकथा। * सव्वेहिं पि जिणेहिं, दुज्जयजियरागदोसमोहेहिं । सत्ताणुकंपणट्ठा, दाणं न कहिंचि पडिसिद्धं ।। गाथा-१५६१ 最紧紧靠靠靠靠靠靠靠靠靠靠靠靠靠 १. 'प्रव्रजन्' प 'सहस्रव्रजन्' ल । २. 'ना' ल ख । सौराष्ट्र श्रावक उज्जयिनीं व्रजति दुष्काले तच्चनिकः (सौगतेः) सम, तस्य पथ्यदनं (पाथेयं) क्षीणम्, भिक्षुकर्मण्यतेअस्मदीयं बह पथ्यदनं तर्हि तुभ्यमपि दीयते इति तेन प्रतिपन्नम् । अन्यदा तस्यातिसारो जातः । स चीवरेवेष्टितस्तेरनुकम्पया, स भट्टारकेभ्यो नमस्कारं कुर्वन् कालगतो देवो वैमानिको जातः । अवधिना तच्चनिकशरीरं प्रेक्षते । तदा सभूषणेन हस्तेन परिवेषयति । श्राद्धानामपधाजना, आचार्याणामागमनं, कथनं च । तेर्भणितं - याताग्रहस्तं गृहीत्वा भणत -* * नमोऽहंग्य इति बुध्यस्व गुह्यक !, तैर्गत्वा भणितः संबुद्धो वन्दित्वा लोकाय कथयति - यथा नास्त्यत्र धर्मस्तस्मात् परिहरेत् । इति हारिभद्रीयवृत्तो । १०५६ [५५२]

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626