Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्य
लघुवृत्तिः
१०५८
निराकाङ्क्षः सुखी जातो, भोगानां भाजनं चिरम् । चिकित्सायामुदाहरणं - श्रावकः कोऽपि कुत्रापि, नित्यं नन्दीश्वरेऽगमत् । देवसङ्घर्षतस्तत्र, दिव्यगन्धाऽद्धृतांशुकः ॥ १ । आख्याद्विद्यां सुहृत्पृष्टस्तत्साधनविधिं तथा । स्मशानान्तश्चतुर्दश्यां कृष्णायां विटपे तरोः ॥२। बद्ध्वा शिक्यमथःकृत्वा, खदिराङ्गारकुण्डकम् । जपित्वाऽष्टशतं विद्यां, शिक्यांहिश्छिद्यते ततः ॥३। एवं द्वितीयतृतीया, तुर्ये छिन्ने च खे गतिः । स तां विद्यां गृहीत्वाऽथ, तथा साधयितुं ययौ ।४ । चौरश्चैकः पुरारक्षत्रस्तस्तत्र तदागमत् । रुद्ध्वा स्मशानमारक्षास्तस्थुस्ते तं जिघृक्षवः ॥५॥ तं विद्यासाधकं दृष्ट्वाऽप्राक्षीचौर: करोषि किम् । स ऊचे साधये विद्यां, चौरोऽवक्क इमां ददौ ॥६॥ सोऽवदत् दत्तवान् श्राद्धश्चौरो दध्यौ न मृत्यवे । तमथोचे गृहीत्वा मद्रव्यं विद्यां प्रयच्छ मे ।७। वणिग् दध्यौ धनं गृह्ने, विद्या सेत्स्यति वा न वा । धनमात्तं ददौ विद्यां, चौरोऽचिन्तयदार्हतः ॥८ ॥ नेहते कीटिकाहत्यामपि सत्यमिदं ततः । स विद्यां साधयन् सिद्धः, सलोप्त्रोऽन्यः प्रगे धृतः । ९ । व्योमगेन नृपस्तेन, भाषितस्तं विमुक्तवान् । एवं निर्विचिकित्सेन, भाव्यं सद्धर्मकर्मणि ॥ १० ॥
१. 'द्भुतोऽशुकः' ल, हताशुकः ल । २. 'खादि'... ल प छ प । ३. 'थोऽवग्' ल । ४. गृहीत्वैवं छ, 'गृहीत्वेदं' प, 'गृहीत्वामे' ल प । विटपः - शाखा इत्यर्थः
********
*******
आ.नि. प्रत्याख्यानाध्ययनम् भावप्रत्याख्यानम् सम्यक्त्वातिचाराः विचिकित्सायां चौरोदाहणम् ।
गाथा - १५६१
१०५८ [५५४]

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626