SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः १०५८ निराकाङ्क्षः सुखी जातो, भोगानां भाजनं चिरम् । चिकित्सायामुदाहरणं - श्रावकः कोऽपि कुत्रापि, नित्यं नन्दीश्वरेऽगमत् । देवसङ्घर्षतस्तत्र, दिव्यगन्धाऽद्धृतांशुकः ॥ १ । आख्याद्विद्यां सुहृत्पृष्टस्तत्साधनविधिं तथा । स्मशानान्तश्चतुर्दश्यां कृष्णायां विटपे तरोः ॥२। बद्ध्वा शिक्यमथःकृत्वा, खदिराङ्गारकुण्डकम् । जपित्वाऽष्टशतं विद्यां, शिक्यांहिश्छिद्यते ततः ॥३। एवं द्वितीयतृतीया, तुर्ये छिन्ने च खे गतिः । स तां विद्यां गृहीत्वाऽथ, तथा साधयितुं ययौ ।४ । चौरश्चैकः पुरारक्षत्रस्तस्तत्र तदागमत् । रुद्ध्वा स्मशानमारक्षास्तस्थुस्ते तं जिघृक्षवः ॥५॥ तं विद्यासाधकं दृष्ट्वाऽप्राक्षीचौर: करोषि किम् । स ऊचे साधये विद्यां, चौरोऽवक्क इमां ददौ ॥६॥ सोऽवदत् दत्तवान् श्राद्धश्चौरो दध्यौ न मृत्यवे । तमथोचे गृहीत्वा मद्रव्यं विद्यां प्रयच्छ मे ।७। वणिग् दध्यौ धनं गृह्ने, विद्या सेत्स्यति वा न वा । धनमात्तं ददौ विद्यां, चौरोऽचिन्तयदार्हतः ॥८ ॥ नेहते कीटिकाहत्यामपि सत्यमिदं ततः । स विद्यां साधयन् सिद्धः, सलोप्त्रोऽन्यः प्रगे धृतः । ९ । व्योमगेन नृपस्तेन, भाषितस्तं विमुक्तवान् । एवं निर्विचिकित्सेन, भाव्यं सद्धर्मकर्मणि ॥ १० ॥ १. 'द्भुतोऽशुकः' ल, हताशुकः ल । २. 'खादि'... ल प छ प । ३. 'थोऽवग्' ल । ४. गृहीत्वैवं छ, 'गृहीत्वेदं' प, 'गृहीत्वामे' ल प । विटपः - शाखा इत्यर्थः ******** ******* आ.नि. प्रत्याख्यानाध्ययनम् भावप्रत्याख्यानम् सम्यक्त्वातिचाराः विचिकित्सायां चौरोदाहणम् । गाथा - १५६१ १०५८ [५५४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy