________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आ.नि. * प्रत्या .अ. * सम्यक्त्वातिचाराः
शङ्कायां पेयापायिनोः
कथा काङ्क्षायां राजामात्ययोः
कथा। गाथा-१५६१
**
स्वयमपि च व्रतकाले भगवन्त: सांवत्सरिकदानमनुकम्पया ददुः । अथ प्रस्तुतमाहसंमत्तस्स समणोवासएणं इमे पंचइयारा जाणियव्वा न समायरियव्वा तं जहा-संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवो । स्पष्टम् । शङ्कायामुदाहरणं - पेयापायिनी । नार्याः कुत्रापि कस्याश्चिदारको द्वौ बभूवतुः । सपत्नीतनुभूरेको, द्वितीयश्चात्मभूयोः ।। प्राप्तयोर्लेखशालाया, माषपेयामदत्त सा । अचिन्तयत्सपत्नीभूः, पेयाऽसो मक्षिकान्विता ।२। इत्याशङ्की वमन्नित्यं, वल्गुलीव्याधिना मृतः । द्वितीयोऽचिन्तयन्माता, न प्रयच्छति मक्षिकाः ।। निःशङ्कितो जीवितोऽसौ, सञ्जातो भोगभाजनम् । काङ्क्षायामुदाहरणंराजामात्यो हयाकृष्टो, कोचिदप्यटवीं गतौ । जक्षतुः क्षुधितौ तत्र, वनस्पतिफलानि तो ।। मिलितेषु स्वसैन्येषु, ततः स्वस्थानमीयतुः । राज्ञोचे सूपकृत्सर्वधान्यानि पच मत्कृते ।२। बलिभिर्दुर्बलापास्तिः, प्रेक्षणे स्याद्यथा तथा । अशनेऽपीति मत्वा प्राक्, कदनं काङ्क्षयाऽऽहरत् ।३। ततः सदनं शूलेनात्याहारान्मृतवानिशि । कृत्वा मन्त्री पुनर्वान्तिविरेकादीनि पथ्यभुक् ।४। १. 'काचिद'...ल, । २. 'प्रक्षणे' ल । ३. 'कदन्नकाक्षया' ल, .यथा प्रेक्षणके कार्पटिका बलिभिर्धाटबन्ते, एवं मिष्टान्नस्यावकाशो भविष्यति इति मत्वा इत्यर्थः ।
१०५७
*%
%%
१०५७
********