SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ आवश्यक- ऊचे ताभ्यामेकशोऽद्य, वत्सहि सोगतान्तिके । स ययो भिक्षुणा तस्याभिमन्त्रितफलं ददे ।४। आ.नि. नियुक्तिः व्यन्तर्याधिष्ठितः सोऽथ, गृहायातोऽवदत् प्रियाम् । भक्तं विधेहि भिक्षूणां, सा नैच्छत्पातिवेश्मिकः ।५। प्रत्याख्यानाश्रीतिलकाचार्य- सोऽथ कारितवान् सर्वं, सा गुरूणामचीकथत् । आर्पयन् गुरवस्तस्यास्तद्विद्याछेदनौषधम् ।६। ध्ययनम् लघुवृत्तिः अथ सा पयसा साधू, तमपीप्यत्तदैव च । नष्टा तव्यन्तरी दुष्टा, जातः स्वाभाविकोऽथ सः ।। भावप्रत्याख्यानम् किमेतदिति तत्पृष्टे, कथिते प्रिययाऽखिले । तत्प्रासुकानपानादि, साधुभ्यो दत्तवान् सुधीः ।। गुरुनिग्रहे * सम्यक्त्वातिचारवृत्तिकान्तारे सौगत-सह- व्रजन्मृतदेवीभूततद्रक्तांशुकव्यामूढतद्दानश्रद्धश्राद्धकथा प्रागुक्ता । आह तद्दाने को दोषः । तेषां तद्भक्तानां च * १०५६ मिथ्यात्वस्थिरीकरणम्, धर्मबुद्ध्या तद्दाने सम्यक्त्वलाञ्छनम्, आरम्भदोषश्च । अनुकम्पया दद्यादपि । उक्तं च - रहितत्वे भिक्षू पासकसूकथा। * सव्वेहिं पि जिणेहिं, दुज्जयजियरागदोसमोहेहिं । सत्ताणुकंपणट्ठा, दाणं न कहिंचि पडिसिद्धं ।। गाथा-१५६१ 最紧紧靠靠靠靠靠靠靠靠靠靠靠靠靠 १. 'प्रव्रजन्' प 'सहस्रव्रजन्' ल । २. 'ना' ल ख । सौराष्ट्र श्रावक उज्जयिनीं व्रजति दुष्काले तच्चनिकः (सौगतेः) सम, तस्य पथ्यदनं (पाथेयं) क्षीणम्, भिक्षुकर्मण्यतेअस्मदीयं बह पथ्यदनं तर्हि तुभ्यमपि दीयते इति तेन प्रतिपन्नम् । अन्यदा तस्यातिसारो जातः । स चीवरेवेष्टितस्तेरनुकम्पया, स भट्टारकेभ्यो नमस्कारं कुर्वन् कालगतो देवो वैमानिको जातः । अवधिना तच्चनिकशरीरं प्रेक्षते । तदा सभूषणेन हस्तेन परिवेषयति । श्राद्धानामपधाजना, आचार्याणामागमनं, कथनं च । तेर्भणितं - याताग्रहस्तं गृहीत्वा भणत -* * नमोऽहंग्य इति बुध्यस्व गुह्यक !, तैर्गत्वा भणितः संबुद्धो वन्दित्वा लोकाय कथयति - यथा नास्त्यत्र धर्मस्तस्मात् परिहरेत् । इति हारिभद्रीयवृत्तो । १०५६ [५५२]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy