Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 553
________________ आवश्यक- एमेव बलसमग्गो, न कुणइ मायाइ समं उस्सग्गं । मायावडियं कम्मं, पावइ उस्सग्गकेसं च । [प्र.] आ.नि. नियुक्तिः पूर्वाधं स्पष्टम् । स मायाप्रत्ययं कर्म प्राप्नोति । कायोत्सर्गक्लेशं च । तथा - कायोत्सर्गाश्रीतिलकाचार्य ध्ययनम् मायाए उस्सग्गं, अन्नं च तवं अकुब्वओ सहुणो । को अन्नो अणुहोहीअ, कम्मसेसं अणिजरियं ।।१५४०।। * अशठद्वारम्(६) लघुतिः 'सहिष्णोः' समर्थस्यापि नाऽहं शक्नोमीति मायया कायोत्सर्ग शेषं च तपोऽनशनादि अकुर्वतः कोऽन्योऽस्य कर्मशेषं सम्यक्त्वलाभात्पूर्व गाथ क्षपितस्य दुःक[ष्कर्मणः शेषम्, अनिर्जरितं 'अनुभविष्यति' क्षपयिष्यति ।।१५४०।। ततः किं कार्यमित्याह - १५४२ १०३८ निक्कूडं सविसेसं, वयाणुरूवं बलाणुरूवं च । खाणुव्व उद्धदेहो, काउस्सग्गं तु दाइजा ।।१५४१।। 'निःकू(ष्कटं अशठं सविशेष समबलैः सहाऽकृतस्पर्धम् । शेषं स्पष्टम् ।।१५४१।। अथ वयो बलं चाधिकृत्य कायोत्सर्गविधिमाह - तरुणो बलवं तरुणो, य दुब्बलो थेरउ बलसमिद्धो । थेरो अबलो चउसुवि, भंगेसु जहाबलं ठाई ।।१५४२।। * न त्वभिमानात् अहमनेनापि वृद्धेन न तुल्य इत्यबलेनापि स्थातव्यं पश्चात् ग्लानत्वादिसम्भवात् ।।१५४२।। अथ शठद्वारमाह - १०३८ • स्थाणुवर्ध्वदेहः कायोत्सर्ग कुर्याः । * (१) तरुणो बलवान् (२) तरुणो दुर्बलः, (३) स्थविरो बलसमृद्धः (४) स्थविरोऽबलश्च चतुर्ध्वपि भङ्गेषु यथाबलं यथाशक्त्योत्सर्गे - * तिष्ठति न तु गर्वात् । + यतः शिशोरपि गर्वाद्धतुल्यं उत्सर्ग कुर्वतोऽबलतया ग्लानत्वं जायते । [५३४] BIR 業準準準準準準準

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626