Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 551
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः १०३६ जुज अकालपढिया इएसु दुट्टु य पडिच्छियाईसु । समणुत्रसमुद्देसे, काउस्सग्गस्स करणं तु ।।१५३५ ।। समनुज्ञायां समुद्देशे च प्रायश्चित्तार्थं युज्यते कायोत्सर्गः । । १५३५ ।। ध्ययनम् - पुण उद्दिसमाणा, अणइक्कंतावि कुणह उस्सग्गं । एस अकओवि दोसो, परिधिप्पइ किं मुहा भंते ।।१५३६ । यत्पुनरुद्दिशन्तः उद्देशे एव अनतिक्रान्ताः - अपठिताऽव्याख्यातश्रुता अप्राप्तातिचारा अपि कायोत्सर्गं कुरुत । एष अकृतोऽपि दोषः किं कायोत्सर्गमुधा भदन्त ! परिगृह्यते । । १५३६ ।। आचार्य आह - मानम् । गाथा - १५३५ १५३८ पाgrधाई कीर, उस्सग्गो मंगलंति उसे । अणुवहियमंगलाणं, मा हुज्ज हु किंचि णे विग्धं । । १५३७ ।। स्पष्टा । नवरं 'अनुपहितमङ्गलानां' अकृतमङ्गलानाम् । 'णे' इत्यस्माकम् ।।१५३७ ।। 'सुमिणदंसणेराउ' इति द्वारमाह (द्वारगाथा - १५३३) पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अनूणं, उस्सासाणं भविज्जाहि । । १५३८ । । स्वप्ने एष्वासेवितेषु उच्छवासानां शतमन्यूनं चिन्तनीयं भवेत् । दिट्ठीविप्परियासे सय मेहुन्नंमि थीविपरियासे । अट्ठसयं ववहारे अणभिस्संगस्स साहुस्स ११ । स्पष्टा । नवरं व्यवहारे आचरणेऽनभिष्वङ्गस्य क्वाप्यनासक्तस्य ।। १५३८ ।। नावानइसंतारे इति द्वारमाह (द्वारगाथा - १५३३) • पापोद्घाती पापहन्ता कायोत्सर्गो मङ्गलमिति उद्देशे क्रियतेऽनुपहितमङ्गलानां कथञ्चन विघ्नं माऽस्तु । * स्वप्ने सरागदृशि जातायाम्, तथा स्वप्न एव स्त्रीविपर्यासं स्त्रीभोगे कृते व्यवहारेणाचरणेनानभिष्वङ्गस्य साक्षान्मैथुनासेविनः साधोरष्टोत्तरशतं उच्छवासाः । आ.नि. कायोत्सर्गा १०३६ [५३२]

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626