SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः १०३६ जुज अकालपढिया इएसु दुट्टु य पडिच्छियाईसु । समणुत्रसमुद्देसे, काउस्सग्गस्स करणं तु ।।१५३५ ।। समनुज्ञायां समुद्देशे च प्रायश्चित्तार्थं युज्यते कायोत्सर्गः । । १५३५ ।। ध्ययनम् - पुण उद्दिसमाणा, अणइक्कंतावि कुणह उस्सग्गं । एस अकओवि दोसो, परिधिप्पइ किं मुहा भंते ।।१५३६ । यत्पुनरुद्दिशन्तः उद्देशे एव अनतिक्रान्ताः - अपठिताऽव्याख्यातश्रुता अप्राप्तातिचारा अपि कायोत्सर्गं कुरुत । एष अकृतोऽपि दोषः किं कायोत्सर्गमुधा भदन्त ! परिगृह्यते । । १५३६ ।। आचार्य आह - मानम् । गाथा - १५३५ १५३८ पाgrधाई कीर, उस्सग्गो मंगलंति उसे । अणुवहियमंगलाणं, मा हुज्ज हु किंचि णे विग्धं । । १५३७ ।। स्पष्टा । नवरं 'अनुपहितमङ्गलानां' अकृतमङ्गलानाम् । 'णे' इत्यस्माकम् ।।१५३७ ।। 'सुमिणदंसणेराउ' इति द्वारमाह (द्वारगाथा - १५३३) पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अनूणं, उस्सासाणं भविज्जाहि । । १५३८ । । स्वप्ने एष्वासेवितेषु उच्छवासानां शतमन्यूनं चिन्तनीयं भवेत् । दिट्ठीविप्परियासे सय मेहुन्नंमि थीविपरियासे । अट्ठसयं ववहारे अणभिस्संगस्स साहुस्स ११ । स्पष्टा । नवरं व्यवहारे आचरणेऽनभिष्वङ्गस्य क्वाप्यनासक्तस्य ।। १५३८ ।। नावानइसंतारे इति द्वारमाह (द्वारगाथा - १५३३) • पापोद्घाती पापहन्ता कायोत्सर्गो मङ्गलमिति उद्देशे क्रियतेऽनुपहितमङ्गलानां कथञ्चन विघ्नं माऽस्तु । * स्वप्ने सरागदृशि जातायाम्, तथा स्वप्न एव स्त्रीविपर्यासं स्त्रीभोगे कृते व्यवहारेणाचरणेनानभिष्वङ्गस्य साक्षान्मैथुनासेविनः साधोरष्टोत्तरशतं उच्छवासाः । आ.नि. कायोत्सर्गा १०३६ [५३२]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy