________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१०३५
******
****************
भा. भत्ते पाणे सणा-सणे य अरिहंतसमणसिज्जासु । उच्चारे पासवणे, पणवीसं हुंति ऊसासा ।।२३६ ।। भक्ते पाने शयने संस्तारके आसने पीठादौ हस्तशतादानीते सति । 'अर्हच्छय्यायां चैत्ये, 'श्रमणशय्यायां' वसतौ गमने । उच्चारप्रश्रवणयोः कृतयोः पञ्चविंशत्युच्छ्वास उत्सर्गः ।। १५३३ ।। विहारद्वारमाह
निअयालयाउ गमणं, अन्नत्थ उ सुत्त पोरसिनिमित्तं । होइ विहारो इत्थवि, पणवीसं हुंति ऊसासा । [प्र.]
स्पष्टा । सूत्रद्वारमाह -
उससमुदेसे, सत्तावीसं अणुप्रवणयाए । अद्वेव य ऊसासा, पट्टवणपडिक्रमणमाई ।। १५३४ ।। स्पष्टा । नवरं प्रस्थापने स्वाध्यायस्य प्रतिक्रमणे कालस्य आदिशब्दात्कालग्रहणे गोचरचर्यायां श्रुतस्कन्धपरिवर्त्तनानन्तरं च कायोत्सर्गेऽष्टौ चोच्छ्वासाः । ।१५३४ ।। आह परः
-
**********
१. 'सुत्तपोरिसि' प ल । निजालयादन्यत्र सूत्रपौरुषीनिमित्तं गमनं यत्क्रियते एष विहारो भण्यते । अत्राऽपि ईर्ष्या प्रतिक्रम्य २५ उच्छवासोत्सर्गः । * सूत्रे उद्देशसमुद्देशानुज्ञासु २७ उच्लासाः, शय्याक्षेत्रसूर्योत्सर्गे २७ उच्छ्वासाः + आदितः कार्ये यान् एकस्खलितेऽष्टोच्झसोत्सर्ग कृत्वा व्रजेद्, द्वितीये षोडशोच्छ्ासोत्सर्गः तृतीये स्खलिते स्वयं न यात्यन्यः प्रस्थाप्यतेऽवश्यकार्ये देवान् वन्दित्वा पुरतोऽन्यसाधुं कृत्वा तेन सह गच्छेत् । (परमेष्ठिपदैः श्लोकः १ उच्छवासाः ४, चूलिकाया श्लोकः १ उच्छ्वासाः ४) दीपिकायाम् ।
*****
आ.नि. कायोत्सर्गाध्ययनम् कायोत्सर्गमानम् । गाथा - १५३४ भा. गाथा- २३६
१०३५
[५३१|