SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिल्काचार्यलघुवृत्तिः साय सयं गोसऽद्धं, तित्रेव सया हवंति पक्खंमि । पंच य चाउम्मासे, अट्ठसहस्सं च वरिसंमि ।।१५३०।। आ.नि. 'साय' सान्ध्यप्रतिक्रमणोत्सर्गेषूच्छवासशतम् । 'गोसे' प्रभातेऽर्द्धशतम् । शेषं स्पष्टम् ।।१५३०।। देवसिकाधुत्सर्गे द्योतकरमानमाह - कायोत्सगा __ ध्ययनम् चत्तारि दो दुवालस, वीसा चत्ता य हुँति उज्जोया । देसिय राइय पक्खिय, चाउम्मासे य वरिसे य ।।१५३१।। अनियतकायोत्सर्गस्पष्टा ।।१५३१।। श्लोकमानमाह - वक्तव्यता पंणवीसअद्धतेरस, सिलोग पन्नत्तरी य बोधव्वा । सयमेगं पणवीसं, दो बावन्ना य वारिसिए ।।१५३२।। कायोत्सर्गस्पष्टा । नवरं चतुर्भिरुचकासः श्लोको गृह्यते ।।१५३२।। अनियतकायोत्सर्गवक्तव्यताद्वारगाथामाह - मानम् । *गाथा-१५३०गमणागमणविहारे, सुत्तमि य सुमिणदसणे राओ । नावानइसंतारे, इरियावहियापडिकमणं ।।१५३३।। १५३३ आद्यावयवं भाष्यकृद्विवृण्वन्नाह - १०३४ ** देवसिके सायं १०० उचासाः ४ 'लोगस्स'(२+१+१) । प्रातः ५० उच्यासाः २'लोगस्स'(१+१) । पाक्षिके ३०० च्यासाः १२ 'लोग'(१) चातुर्मासिके ५०० उच्यासाः- २० 'लोगस्स' (१) । वार्षिक १००८ उचासाः ४० 'लोगस्म'+१ नमस्कारः (१)* 'उद्योतकरमानं-लोगस्समानम्'। देवसिके २५ श्लोकाः (२५४४-१०० उचासाः) रात्रिके * *१२१, श्लोकाः (१२१,x४-५० उचासाः) एवं पाक्षिके ७५ श्लोकाः चातुर्मासिके १२५ श्लोकाः, वार्षिक २५२ श्लोकाः । १०३४ [५३०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy