________________
आवश्यकनियुक्तिः श्रीतिल्काचार्यलघुवृत्तिः
साय सयं गोसऽद्धं, तित्रेव सया हवंति पक्खंमि । पंच य चाउम्मासे, अट्ठसहस्सं च वरिसंमि ।।१५३०।।
आ.नि. 'साय' सान्ध्यप्रतिक्रमणोत्सर्गेषूच्छवासशतम् । 'गोसे' प्रभातेऽर्द्धशतम् । शेषं स्पष्टम् ।।१५३०।। देवसिकाधुत्सर्गे द्योतकरमानमाह - कायोत्सगा
__ ध्ययनम् चत्तारि दो दुवालस, वीसा चत्ता य हुँति उज्जोया । देसिय राइय पक्खिय, चाउम्मासे य वरिसे य ।।१५३१।।
अनियतकायोत्सर्गस्पष्टा ।।१५३१।। श्लोकमानमाह -
वक्तव्यता पंणवीसअद्धतेरस, सिलोग पन्नत्तरी य बोधव्वा । सयमेगं पणवीसं, दो बावन्ना य वारिसिए ।।१५३२।।
कायोत्सर्गस्पष्टा । नवरं चतुर्भिरुचकासः श्लोको गृह्यते ।।१५३२।। अनियतकायोत्सर्गवक्तव्यताद्वारगाथामाह -
मानम् ।
*गाथा-१५३०गमणागमणविहारे, सुत्तमि य सुमिणदसणे राओ । नावानइसंतारे, इरियावहियापडिकमणं ।।१५३३।।
१५३३ आद्यावयवं भाष्यकृद्विवृण्वन्नाह -
१०३४
**
देवसिके सायं १०० उचासाः ४ 'लोगस्स'(२+१+१) । प्रातः ५० उच्यासाः २'लोगस्स'(१+१) । पाक्षिके ३०० च्यासाः १२ 'लोग'(१) चातुर्मासिके ५०० उच्यासाः- २० 'लोगस्स' (१) । वार्षिक १००८ उचासाः ४० 'लोगस्म'+१ नमस्कारः (१)* 'उद्योतकरमानं-लोगस्समानम्'। देवसिके २५ श्लोकाः (२५४४-१०० उचासाः) रात्रिके * *१२१, श्लोकाः (१२१,x४-५० उचासाः) एवं पाक्षिके ७५ श्लोकाः चातुर्मासिके १२५ श्लोकाः, वार्षिक २५२ श्लोकाः ।
१०३४ [५३०]