________________
नियुक्तिः
उक्ताया।
आवश्यक- अहमवि भे खामेमि, तुन्भेहिं समं मत्थएण वंदामि । आयरियसंतियं, नित्थारगा उ गुरुणो उ वयणाई ।।१५२८ ।।* आ.नि. उक्तार्था । भवनदेवताक्षेत्रदेवतयोः कायोत्सर्ग कुर्वन्ति । अजितशान्तिस्तवं पठन्ति । गतं पाक्षिकम् । एवं चातुर्मासिकम् । नवरं तत्र
कायोत्सर्गाश्रीतिलकाचार्य- पञ्चशतोच्छ्वासमानः कायोत्सर्गः । एवं सांवत्सरिकमपि अत्राष्टोत्तरसहस्रोच्छासः कायोत्सर्गः ।।१५२८।। तथा -
ध्ययनम् लघुवृत्तिः
चातुर्मासिक___ भा. चाउम्मासियवरिसे आलोयण नियमसा उ दायव्वा । गहणं अभिग्गहाण य पुवगहिए निवेएउं ।।२३४।।
प्रतिक्रमणभा. चाउम्मासियवरिसे उस्सग्गो खित्तदेवयाए उ । पक्खिय सिजसुराए करंति चउमासिए वेगे ।।२३५ ।।
विधिः। १०३३ स्पष्टे । नियतकायोत्सर्गमाह -
गाथा-१५२८देसिय राइय पक्खिय, चउम्मासे तहेव वरिसे य । एएसुं हुंति नियया, उस्सग्गा अनियया सेसा ।।१५२९ ।।
१५२९
भा.गाथास्पष्टा । नवरं शेषा गमनागमनादिविषयाः ।।१५२९ ।। कायोत्सर्गेषूच्यासमानमाह -
२३४-२३५ M .मुद्रितप्रतो 'अहं च वंदामि' इति पाठः । * चातुर्मासिके वार्षिके च आलोचना नियमादातव्या गुरूणां ततः प्रतिक्रामन्ति, गुरुभिस्तु प्रान्तः पञ्चकल्याणं देवम् । साधवः। १०३३ *प्राग्गृहीताभिग्रहाणां निवेदनां कृत्वा नवाऽभिप्रहाणां ग्रहणं कुर्वन्ति, अनभिग्रहर्न स्थेयम् । + चातुर्मासिके क्षेत्रदेवतायाः कायोत्सर्गः कार्योऽनुग्रहानुमतियाचनरूपः । सप्तविंशत्यु-* पचासः । पाक्षिके शय्यासूर्याः कायोत्सर्गः । एके आचार्याश्चातुर्मासिकेऽपि शय्यासूर्युत्सर्ग कुर्वन्ति । दीपिकायाम् ।
[५२९]