SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः उक्ताया। आवश्यक- अहमवि भे खामेमि, तुन्भेहिं समं मत्थएण वंदामि । आयरियसंतियं, नित्थारगा उ गुरुणो उ वयणाई ।।१५२८ ।।* आ.नि. उक्तार्था । भवनदेवताक्षेत्रदेवतयोः कायोत्सर्ग कुर्वन्ति । अजितशान्तिस्तवं पठन्ति । गतं पाक्षिकम् । एवं चातुर्मासिकम् । नवरं तत्र कायोत्सर्गाश्रीतिलकाचार्य- पञ्चशतोच्छ्वासमानः कायोत्सर्गः । एवं सांवत्सरिकमपि अत्राष्टोत्तरसहस्रोच्छासः कायोत्सर्गः ।।१५२८।। तथा - ध्ययनम् लघुवृत्तिः चातुर्मासिक___ भा. चाउम्मासियवरिसे आलोयण नियमसा उ दायव्वा । गहणं अभिग्गहाण य पुवगहिए निवेएउं ।।२३४।। प्रतिक्रमणभा. चाउम्मासियवरिसे उस्सग्गो खित्तदेवयाए उ । पक्खिय सिजसुराए करंति चउमासिए वेगे ।।२३५ ।। विधिः। १०३३ स्पष्टे । नियतकायोत्सर्गमाह - गाथा-१५२८देसिय राइय पक्खिय, चउम्मासे तहेव वरिसे य । एएसुं हुंति नियया, उस्सग्गा अनियया सेसा ।।१५२९ ।। १५२९ भा.गाथास्पष्टा । नवरं शेषा गमनागमनादिविषयाः ।।१५२९ ।। कायोत्सर्गेषूच्यासमानमाह - २३४-२३५ M .मुद्रितप्रतो 'अहं च वंदामि' इति पाठः । * चातुर्मासिके वार्षिके च आलोचना नियमादातव्या गुरूणां ततः प्रतिक्रामन्ति, गुरुभिस्तु प्रान्तः पञ्चकल्याणं देवम् । साधवः। १०३३ *प्राग्गृहीताभिग्रहाणां निवेदनां कृत्वा नवाऽभिप्रहाणां ग्रहणं कुर्वन्ति, अनभिग्रहर्न स्थेयम् । + चातुर्मासिके क्षेत्रदेवतायाः कायोत्सर्गः कार्योऽनुग्रहानुमतियाचनरूपः । सप्तविंशत्यु-* पचासः । पाक्षिके शय्यासूर्याः कायोत्सर्गः । एके आचार्याश्चातुर्मासिकेऽपि शय्यासूर्युत्सर्ग कुर्वन्ति । दीपिकायाम् । [५२९]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy