________________
य संतियं सर्वं वृह
कृतिनां कर्माणित
आवश्यक- गव्यूतमात्र अणन्ति, अनेकार्थत्वाद्गच्छन्ति सामाणा: जवाबलपरिक्षयाबृद्धवासिनः । वसमाणत्ति वसन्तो नवकल्पविहारेण । 'अहमपि आ.नि. नियुक्तिः वन्दयामि चैत्यानि युष्मान् विना प्रणतानी ति गुरुवचः । अथ तृतीयं - इच्छामि खमासमणो उवढिओहमित्यादि । उपस्थितोऽ- कायोत्सर्गाश्रीतिलकाचार्य-* स्म्यात्मवस्त्रादिनिवेदनाय यदेतन्मत्परिभोग्यं वस्त्राद्यस्ति 'तद्युष्माकं सत्कं' 'यथाकल्पं' स्थविरकल्पोचित्तं कल्पनीयं च । 'चियत्तेणंति' ध्ययनम् लघुवृत्तिः प्रीत्या । 'सव्वं आयरिय संतियं सर्वं बृहद्गुरूणां सत्कम्, किं ममाऽत्रेत्यौद्धत्यवर्जकं गुरुवचः । अथ चतुर्थं - इच्छामि खमासमणो कयाइं.
पाक्षिकप्रति*च मे इत्यादि । कृतानि च मया 'कृतिकर्माणि' कृतिनां कर्माणि व्यापाररूपाणि वैयावृत्यादीनि, आचारं विना, विनयं विना अहं च स्वयं *
* गाथा-१५२७ युष्माभिः 'शिक्षितः' शिक्षापितश्चोपाध्यायाद्यैः 'सङ्ग्रहीत:' शिष्यत्वेनाऽऽदृतः । 'उपगृहीतो' ज्ञानाद्यैर्वस्त्राद्यैश्चोपष्टम्भितः । 'स्मारितः' कृत्यम्, * १०३२
*'वारितो'ऽकृत्यतः । चोइओत्ति संयमयोगेषु स्खलने प्रेरितः । पडिचोइओत्ति पुन: स्खलने प्रतिप्रेरितः । चियत्ता प्रीतिविषयाऽसौ मे *प्रतिप्रेरणा । युष्मच्छिक्षादिभिरुपस्थितोऽस्मि श्रामण्यस्य । चाउरंतसंसारकंताराओत्ति चत्वारो नारकतिर्यग्नरामरगतिलक्षणा अन्ता*
अवयवा यस्य तञ्चतुरन्तसंसारकान्तारम्, तस्मात् । 'संहृत्य' रागद्वेषपरिहारेणात्मानं संक्षिप्य । 'निस्तारकाः' परेषाम्, 'पारगाः' आत्मनः,* * संसारसमुद्रात् भवतेति गुरुवचः । शेषं सर्वं स्पष्टम् ।।१५२६-१५२७ ।। पाक्षिकक्षामणान्ते गुरुवचनसङ्ग्रहगाथा -
१०३२ १. 'इति गुरुवचनं । सङ्गहगाथा' ल, ।
[५२८]
। 'उपगृहीतो ।।
*****************
KRRRRRRRR***