SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः १०३७ ********* नावाए उत्तरिडं, वहमाई तह नई च एमेव । संतारेण चलेण व, गंतुं पणवीस उस्सासा । [प्र.] आ.नि. स्पष्टा । नवरं लेष्ट्वादिसङ्क्रमेण चलेन सञ्चरचरणोपनिपातेन चलत्वात्किञ्चिज्जलविराधनेन । वाशब्दात् संतारेण पादाभ्यामुत्तीर्याऽपि कायोत्सर्गा उच्छ्वासमानमाह - ध्ययनम् अशठद्वारम् (६) गाथा - १५३९ भा. गाथा २३७-२३८ पायसमा उस्सासा, कालपमाणेण हुंति नायव्वा । एयं कालपमाणं, उस्सग्गे होइ नायव्वं । । १५३९ ।। पादः श्लोकचतुर्थांशः अथ मूलद्वारं गतम् ।। १५३९ ।। अशठद्वारमाह ( द्वारगाथा १४२८) - भा. जो खलु तीसइवरिसो, सत्तरिवरिसेण पारणाइसमो । विसमे व कूडवाही, निव्विन्नाणो य सो जड्डो ।। २३७ ।। यः खलु त्रिंशद्वर्षः सप्ततिवर्षेण सह कायोत्सर्गपारकः । समे पि विषमे इव यथा कूटवाही गौर्न सञ्चरति । तथा स साधुर्जडो निर्विज्ञानोऽनात्महितः शठो यथाशक्ति कायोत्सर्गाकरणात् । दृष्टान्तमेव विवृण्वन्नाह - भा. समभूमेवि अइभरो, उज्जाणे किमुय कूडवाहिस्स । अइभारणं भज्जइ, तुत्तयघाएहिं य मरालो ।। २३८ ।। समभूमावपि स्तोकोपि भारो यस्याऽतिभरः कूटवाहिनो बलीवर्दस्य । किमुत ऊर्ध्वं यानं यत्र पथि तत्रोद्याने किमुच्यते स हि मरालो गलिः, दमनार्थं क्षिप्तेनाऽतिभारेण भज्यते, 'तोत्रं' प्राजनः तदाघातैश्च पीड्यते । दाष्टन्तिकयोजनामाह - ९. 'भारो' ल ल ख संतारेण पद्यया इत्यर्थः । * १. उच्झसः १ पादः । ********* गणण १०३७ [५३३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy