Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 568
________________ आ.नि. प्रत्याख्यानाध्ययनम् आवश्यक- *२ आद्यद्वितीयचतुर्थपञ्चमानि ३ आद्यतृतीयचतुर्थपञ्चमानि ४ द्वितीयतृतीयचतुर्थपञ्चमानि ।५ गृह्णाति । एते पञ्च चतुष्कसंयोगाः । अन्यः नियुक्तिः ॐ पञ्चाऽपि गृह्णातीत्येकः पञ्चकसंयोगः । अन्यश्चैकमपि नादत्ते, अविरतसम्यग्दृष्टिरेवास्ते इत्ययमप्येकः । एते द्वात्रिंशद् संयोगाः ज्ञेयाः । एतैरपि * श्रीतिलकाचार्य- भङ्गेत्रिंशद्छ्रावकाः स्युः । इह श्रावकधर्मस्य मूलं सम्यक्त्वं प्रस्तुतम्, अतस्तद्विधिमाह - लघुवृत्तिः * 'समणोवासओ पुव्वमेव मिच्छत्ताओ पडिक्कमइ, सम्मत्तं उवसंपजइ नो से कप्पइ अजपभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा* अन्नउत्थिय-परिग्गहियाणि वा अरिहंतचेइयाणि वंदित्तए वा नमंसित्तए वा पुब्बिं अणालत्तएणं आलवित्तए वा संलवित्तए वा । तेसिं असणं वा * पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा नन्नत्थ रायाभियोगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं । १०५३ वित्तीकंतारेणं, से य सम्मत्ते पसत्थे सम्मत्तमोहणीयकम्माणु-वेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते ।' (सूत्रम्) स्पष्टम् । नवरमनुप्रदातुं पुनः पुनः प्रदातुम् । राजाभियोगादिना अन्यतीर्थिकपाषण्ड्यादिषु दानादि कुर्वतोऽपि न सम्यक्त्वस्यातिचारः । अत्र कथा - सम्यक्त्वाति कार्तिककथा। गाथा-१५६१ .संक्षिप्तशब्दार्थः अन्नउत्थिए - अन्यतीधिकान् - चरकपरिव्राजकभिक्षुभौतादीन् । अन्नउत्थियदेवयाणि अन्यतीधिकदेवतानि-रूद्रविष्णुसुगतादीनि । अन्यतीर्थिकपरिगृहीतानि अर्हत्प्रतिमालक्षणानि वीरभद्रमहाकालादीनि । वन्दनं-अभिवादनम्, नमस्करणं - प्रणामपूर्वकं प्रशस्तष्वनिभिर्गुणोत्कीर्तनम् । सकृत् संभाषणं-आलापनम् । पौनःपुन्येन संलापनम् ।* सकृत् प्रयच्छन-दानम् पौन-पुन्येन अनुप्रदानम् । १०५३ [५४९]

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626