SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ आ.नि. प्रत्याख्यानाध्ययनम् आवश्यक- *२ आद्यद्वितीयचतुर्थपञ्चमानि ३ आद्यतृतीयचतुर्थपञ्चमानि ४ द्वितीयतृतीयचतुर्थपञ्चमानि ।५ गृह्णाति । एते पञ्च चतुष्कसंयोगाः । अन्यः नियुक्तिः ॐ पञ्चाऽपि गृह्णातीत्येकः पञ्चकसंयोगः । अन्यश्चैकमपि नादत्ते, अविरतसम्यग्दृष्टिरेवास्ते इत्ययमप्येकः । एते द्वात्रिंशद् संयोगाः ज्ञेयाः । एतैरपि * श्रीतिलकाचार्य- भङ्गेत्रिंशद्छ्रावकाः स्युः । इह श्रावकधर्मस्य मूलं सम्यक्त्वं प्रस्तुतम्, अतस्तद्विधिमाह - लघुवृत्तिः * 'समणोवासओ पुव्वमेव मिच्छत्ताओ पडिक्कमइ, सम्मत्तं उवसंपजइ नो से कप्पइ अजपभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा* अन्नउत्थिय-परिग्गहियाणि वा अरिहंतचेइयाणि वंदित्तए वा नमंसित्तए वा पुब्बिं अणालत्तएणं आलवित्तए वा संलवित्तए वा । तेसिं असणं वा * पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा नन्नत्थ रायाभियोगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं । १०५३ वित्तीकंतारेणं, से य सम्मत्ते पसत्थे सम्मत्तमोहणीयकम्माणु-वेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते ।' (सूत्रम्) स्पष्टम् । नवरमनुप्रदातुं पुनः पुनः प्रदातुम् । राजाभियोगादिना अन्यतीर्थिकपाषण्ड्यादिषु दानादि कुर्वतोऽपि न सम्यक्त्वस्यातिचारः । अत्र कथा - सम्यक्त्वाति कार्तिककथा। गाथा-१५६१ .संक्षिप्तशब्दार्थः अन्नउत्थिए - अन्यतीधिकान् - चरकपरिव्राजकभिक्षुभौतादीन् । अन्नउत्थियदेवयाणि अन्यतीधिकदेवतानि-रूद्रविष्णुसुगतादीनि । अन्यतीर्थिकपरिगृहीतानि अर्हत्प्रतिमालक्षणानि वीरभद्रमहाकालादीनि । वन्दनं-अभिवादनम्, नमस्करणं - प्रणामपूर्वकं प्रशस्तष्वनिभिर्गुणोत्कीर्तनम् । सकृत् संभाषणं-आलापनम् । पौनःपुन्येन संलापनम् ।* सकृत् प्रयच्छन-दानम् पौन-पुन्येन अनुप्रदानम् । १०५३ [५४९]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy