SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः पृथिवीभूषणं नाम, पत्तनं गतदूषणम् । राजा तत्र प्रजापालो, नाना क्रिययाऽपि सः ।। निशेषनेगमश्रेणिश्रेष्ठः श्रेष्ठि च कार्तिकः । राजमान्यो न सामान्यः, पुण्यात्मा परमार्हतः ।। तत्र मासोपवास्यस्थात्परिव्राट् गैरुकोऽन्यदा । सर्वोऽपि पूर्जनस्तस्यादृतोऽभूत्कार्तिकं विना ।३। प्रद्विष्टो गेरुकस्तस्य, क्षुद्रछिद्राणि वीक्षते । पारणार्थ पार्थिवेनाभ्यर्थितोऽतीव सोऽब्रवीत् ।४। परिवेषयति श्रेष्ठी, राजन्मे यदि कार्तिकः । ततो भोक्ष्ये भवद्गहे, ययौ राजाऽथ तद्गृहे ।५। श्रेष्ठि कृत्वोचितां भक्तिं, तदैवाहादिश प्रभो !। कार्तिकोऽथ भुजे राज्ञा, धृत्वोचे चेत्प्रियोऽस्मि ते ।६। परिवेषय तद्भातगैरिकस्य गृहे मम ।। कार्तिकः स्माह राजानं, देवेदं बध्यते न नः । परं त्वत्परवासित्वात्करिष्ये वोऽभियोगतः ।७। दध्यो चेत्पावजिष्यं प्राक्, नाभविष्यदिदं ततः । परिवेषयति स्माऽथ, कार्तिको गैरिकः पुनः ।८। अङ्गलिं चालयामास, घर्षितोऽसीति तं प्रति । नैगमानां सहस्रेण, समं सुव्रतसन्निधो ।९। निर्वेदात्कार्तिकस्तस्मात्तदेव व्रतमाददे । द्वादशाङ्गीमधीयाय, द्वादशाब्देरथो मृतः ।१०। शक्रः सौधर्मकल्पेऽभूत्परिव्राट् गैरिकस्तु सः । अभियोगेन तद्यानमभूदरावणो गजः ॥११॥ आ.नि. प्रत्याख्याना ध्ययनम् भावप्रत्याख्यानम्। * सम्यक्त्वातिचार* रहितत्वे * कार्तिककथा। गाथा-१५६१ १०५४ NER १०५४ [५५०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy