SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः १०५२ पंचण्हमणुव्वयाणं, इक्कगं दुगतिगचउक्कपणगेहिं । पंचगदसदसपणइ क्कगो य संजोग नायव्वा । [प्र.] वय इक्कगसंजोगाण, हुति पंचण्ह तीसई भंगा। दुगसंजोगाण दसह, तिन्नि सट्टा सया हुंति 1 १ 1 तिगसंजोगाण दस-हं भंगस्स इकवीसई सट्टा । चउसंजोगाण पुण, चउसट्ठिसयाणिऽसीयाणि 12/ सत्तत्तरि सयाई, छसत्तराई तु पंचसंजोए । उत्तरगुण अविरय, मेलियाण जाणाहि सव्वगं |३| सोलस चेव सहस्सा अट्ठसया चेव होंति अट्ठहिया । एसो उ सावयाणं वयगहणविही समासेणं |४ | प्र । पन्नासं च सहस्सा चत्तारिसया हवंति चउवीसा तीयपन्नासयगुणीया दोहि जुत्ता सव्वसंखाए । श्रावकाणां पञ्चाणुव्रतानि प्राणातिपातमृषावादादत्तमैथुनपरिग्रहविरत्याख्यानि । तत्र केचिदेकैकं व्रतं गृह्णन्ति । ततः पञ्चैककसंयोगाः अन्यश्चाद्यद्वितीये । १ । आद्यतृतीये २ आद्यचतुर्थे ३ आद्यपञ्चमे ४ द्वितीयतृतीये ५ द्वितीयचतुर्थे ६ द्वितीयपञ्चमे ७ तृतीयचतुर्थे ८ तृतीयपञ्चमे ९ चतुर्थपञ्चमे १० गृह्णाति । एते दश द्विकसंयोगाः । अन्यश्च आद्यद्वितीयतृतीयानि १ आद्यद्वितीयचतुर्थानि २ आद्यद्वितीयपञ्चमानि ३ आद्यतृतीयचतुर्थानि ४ आद्यतृतीयपञ्चमानि ५ आद्यचतुर्थपञ्चमानि । ६ । द्वितीयतृतीयचतुर्थानि ॥७। द्वितीयतृतीयपञ्चमानि ८ द्वितीयचतुर्थपञ्चमानि ९ । तृतीयचतुर्थपञ्चमानि १० । गृह्णाति । एते दश त्रिकसंयोगाः । अन्यश्च आद्यद्वितीयतृतीयचतुर्थानि १ आद्यद्वितीयतृतीयपञ्चमानि • एताः सर्वा गाथा: ल, हस्तादर्श मुद्रिते च दृष्टाः । अन्यासां न सन्ति । एतासां गाथानां (१-४) व्याख्या हारिभद्रीयवृत्ती (पृष्ठ ८०८) स्पष्टा । ******** आ.नि. प्रत्याख्याना ध्ययनम् द्वात्रिंशत् श्रावकभेदाः । गाथा - १५६१ १०५२ [५४८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy