________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
१०५२
पंचण्हमणुव्वयाणं, इक्कगं दुगतिगचउक्कपणगेहिं । पंचगदसदसपणइ क्कगो य संजोग नायव्वा । [प्र.] वय इक्कगसंजोगाण, हुति पंचण्ह तीसई भंगा। दुगसंजोगाण दसह, तिन्नि सट्टा सया हुंति 1 १ 1 तिगसंजोगाण दस-हं भंगस्स इकवीसई सट्टा । चउसंजोगाण पुण, चउसट्ठिसयाणिऽसीयाणि 12/ सत्तत्तरि सयाई, छसत्तराई तु पंचसंजोए । उत्तरगुण अविरय, मेलियाण जाणाहि सव्वगं |३| सोलस चेव सहस्सा अट्ठसया चेव होंति अट्ठहिया । एसो उ सावयाणं वयगहणविही समासेणं |४ | प्र । पन्नासं च सहस्सा चत्तारिसया हवंति चउवीसा तीयपन्नासयगुणीया दोहि जुत्ता सव्वसंखाए ।
श्रावकाणां पञ्चाणुव्रतानि प्राणातिपातमृषावादादत्तमैथुनपरिग्रहविरत्याख्यानि । तत्र केचिदेकैकं व्रतं गृह्णन्ति । ततः पञ्चैककसंयोगाः अन्यश्चाद्यद्वितीये । १ । आद्यतृतीये २ आद्यचतुर्थे ३ आद्यपञ्चमे ४ द्वितीयतृतीये ५ द्वितीयचतुर्थे ६ द्वितीयपञ्चमे ७ तृतीयचतुर्थे ८ तृतीयपञ्चमे ९ चतुर्थपञ्चमे १० गृह्णाति । एते दश द्विकसंयोगाः । अन्यश्च आद्यद्वितीयतृतीयानि १ आद्यद्वितीयचतुर्थानि २ आद्यद्वितीयपञ्चमानि ३ आद्यतृतीयचतुर्थानि ४ आद्यतृतीयपञ्चमानि ५ आद्यचतुर्थपञ्चमानि । ६ । द्वितीयतृतीयचतुर्थानि ॥७। द्वितीयतृतीयपञ्चमानि ८ द्वितीयचतुर्थपञ्चमानि ९ । तृतीयचतुर्थपञ्चमानि १० । गृह्णाति । एते दश त्रिकसंयोगाः । अन्यश्च आद्यद्वितीयतृतीयचतुर्थानि १ आद्यद्वितीयतृतीयपञ्चमानि • एताः सर्वा गाथा: ल, हस्तादर्श मुद्रिते च दृष्टाः । अन्यासां न सन्ति । एतासां गाथानां (१-४) व्याख्या हारिभद्रीयवृत्ती (पृष्ठ ८०८) स्पष्टा ।
********
आ.नि.
प्रत्याख्याना
ध्ययनम् द्वात्रिंशत्
श्रावकभेदाः ।
गाथा - १५६१
१०५२ [५४८]