SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः आवश्यक- एगविहं दुविहेणं, इक्किक्कविहेण छट्ठओ होइ । उत्तरगुण सत्तमओ, अविरओ चेव अट्ठमओ ।।१५५९।। आ.नि. एकविधद्विविधेन पञ्चमः । एकविधेकविधेन षष्ठः । प्रतिपन्नाविवक्षितभेदोत्तरगुण: सप्तमः । अविरतसम्यग्दृष्टिरष्टमः ।।१५५९।। एते प्रत्याख्यानाश्रीतिलकाचार्य- एव विभज्यमाना द्वात्रिंशद्भवन्तीत्याह - ध्ययनम् द्वात्रिंशत् लघुवृत्तिः पणग चउक्वं च तिगं, दुगं च एगं च गिन्हइ वयाई । अहवाऽवि उत्तरगुणे, अहवाऽवि न गिन्हए किंचि ।।१५६०।। श्रावकभेदाः। * कश्चिदणुव्रतानां पञ्चकं गृह्णाति । तत्रोक्तरूपाः षड्भेदाः । कश्चिञ्चतुष्कं त्रिकं द्विकं एकं वा । तेष्वपि षड्षड्भेदाः, मेलिता: गाथा-१५५९१०५१ पञ्चषट्कास्त्रिंशद् भवन्ति । प्रतिपन्नोत्तरगुण एकत्रिंशत्तमः । कश्चिदुत्तरगुणानपि नादत्ते केवलसम्यग्दृष्टिात्रिंशत्तमः ।।१५६०।। १५६१ मूलगुणोत्तरगुणाः सम्यक्त्वे सति स्युरत आह - निस्संकिय निक्कंखिय, निवितिगिच्छा अमूढदिट्ठी य । वीरवयणमि एए, बत्तीसं सावगा भणिया ।।१५६१।। शङ्कादिस्वरूपमुत्तरत्र वक्ष्यते । वीरवचने श्रीवीरप्रवचने शासने इत्यर्थः । एते द्वात्रिंशच्छ्रावकाः ।।१५६१।। अथवा १०५१ ...'दुविहं तिविहेण' आदि भेदानां यत्र विवक्षा नास्ति स अविवक्षितभेदः उत्तरगुणः तं प्रतिपन्नः श्रावकः । उत्तरगाथायां एकत्रिंशत्तमेन ज्ञापितः । [५४७] *********** ब
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy