________________
आवश्यक- सावगधम्मस्स विहि, वुच्छामि धीरपुरिसपन्नत्तं । जं चरिऊण सुविहिया, गिहिणोवि सुहाई पावंति ।।१५५६ ।।
आ.नि. नियुक्तिः स्पष्टा ।।१५५६।। ते च -
प्रत्याख्यानाश्रीतिलकाचार्य- ___ साभिग्गहा य निरभि-ग्गहा य ओहेण सावया दुविहा । ते पुण विभजमाणा, अट्ठविहा हुंति नायव्वा ।।१५५७।।
ध्ययनम् लघुवृत्तिः साभिग्रहा अनेकविधाः । निरभिग्रहाः केवलसम्यग्दर्शनिनः कृष्णसत्यकिश्रेणिकादयः । शेषं स्पष्टम् ।।१५५७।।
भावप्रत्याख्यानम् ।
गाथा-१५५६. दुविहं तिविहेणेगो, दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं ।।१५५८।।
१५५८ न करोति, न कारयति मनोवाक्कायैरिति प्रथमः । अत्राह - भगवत्यां त्रिविधत्रिविधेन गृहिणोपि प्रत्याख्यानं भणितं तत्कथमत्र १०५०
नोक्तम् ? उच्यते, तस्य विशेषविषयत्वात् । यः प्रविव्रजिषुः प्रतिमा प्रतिपद्यते पुत्राद्युपरोधात् तस्य स्यात्, स्वयम्भूरमणमत्स्यादि-2 * घातनादिनियमविषयं वा भवेदिति नोक्तम् । अथवा 'वीरवयणमि एए बत्तीसं सावगा भणिया' इति वचनान्नोक्तम् । तद्धणने आधिक्य* सम्भवात् । द्विविधं द्विविधेनेति न करोति न कारयति मनसा वाचा यद्वा मनसा कायेन यद्वा वाचा कायेनेति द्वितीयः । मनोभिप्राय * विना हिंसकमब्रुवन् कायेन दुश्चेष्टिताद्यसंज्ञिवत् करोति । इत्येवं स्वधिया सर्वभङ्गेषु भावना कार्या । द्विविधैकविधेनेति तृतीयः । एकविधत्रिविधेनेति चतुर्थः ।।१५५८।।
१०५० * १. सम्यग्दर्शनतः ल, सम्यग्दर्शिनिनः छ प. । २. 'दुहितान्यसंशिवत्' ल. निर्गता - अपेता अभिग्रहा येभ्यस्ते निरभिग्रहाः । * द्वात्रिंशद् श्रावकभेदाः ।।१५६०।। गाथाव्याख्यातो ज्ञातव्याः ।
K******