________________
आवश्यक- भा. तं दुविहं सुयनोसुय, सुयं दुहा पुव्वमेव नोपुव्वं । पुव्वसुय नवमपुव्वं, नोपुव्वसुयं इमं चेव ।।२४३।। नियुक्तिः तद्भावप्रत्याख्यानं द्विविधम् । श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च । आद्यं द्विधा पूर्वश्रुतप्रत्याख्यानं नोपूर्वश्रुतप्रत्याख्यानं च ।* श्रीतिलकाचार्य-पूर्वश्रुतप्रत्याख्यानं प्रत्याख्यानाख्यं नवमं पूर्वम् । नोपूर्वश्रुतप्रत्याख्यानं त्विदमेव प्रत्याख्यानाध्ययनम् । नोश्रुतप्रत्याख्यानमाह - लघुवृत्तिः भा. नोसुयपञ्चक्खाणं, मूलगुणे चेव उत्तरगुणे य । मूले सव्वं देसं, इत्तरियं आवकहियं च ।।२४४।।
'नोश्रुतप्रत्याख्यानं' अश्रुतप्रत्याख्यानम् । मूलगुणे उत्तरगुणे च । मूले-मूलगुणे प्राणातिपातादिनिवृत्तिरेव सर्वप्रत्याख्यानम् । उत्तरगुणे । १०४९
सर्वोत्तरगुणप्रत्याख्यानम् । 'अणागयमइक्कंतं' दशधा वक्ष्यते । देशतः सप्तविधं गुणव्रतशिक्षाव्रतरूपं वक्ष्यते । ओघतस्तूत्तरगुणप्रत्याख्यानं . द्विधा - इत्वरं यावत्कथिकं च । तत्रेत्वरं साधूनां किञ्चिदभिग्रहादि । श्रावकाणां तु शिक्षाव्रतानि । यावत्कथिकं तु साधूनां यत्कान्तारदुर्भिक्षादिष्वपि न भज्यते । श्रावकाणां त्वणुव्रतगुणव्रतानि । मूलगुणावि य दुविहा समणाणं चेव सावयाणं च । ते पुण विभज्जमाणा पंचविहा हुंति नायव्वा [प्र] ।।१।। अथ सर्वमूलगुणप्रत्याख्यानमाह -
भा. पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । समणाणं मूलगुणा, तिविहं तिविहेण नायव्वा ॥२४५।। स्पष्टा । देशतो मूलगुणप्रत्याख्यानं श्रावकाणामेव ततः श्रावकधर्मविधिमाह - .इयं गाथा ल, मध्ये एव ।
आ.नि. प्रत्याख्यानाध्ययनम्
भावप्रत्याख्यानम्। गाथा-१५५६
भा.गाथा २४३-२४५
.
१०४९ [५४५]