________________
*
*
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
एकेन भूभुजा पुत्री, दत्ताऽन्यस्य महीभृतः । स मृतः स्वसुताऽऽनीय, भणिता जनकेन सा ।। धर्म कुरु सुते ! दानं, दत्ते पाषण्डिनां ततः । अन्यदा कार्तिके धर्ममास इत्यामिषस्य सा ।। प्रत्याख्यानं विधत्ते स्म, पारणस्य दिने ततः । राजाऽनेकानि मांसार्थ, हरिणादीन्युपानयत् ।३। दत्ते स्म साऽन्नपानानि, मांसानि विविधानि च । आसन्नाः साधवो यान्तस्तयाऽऽनीता निमन्त्र्य ते ।४। भक्तं जगृहिरे मांसं, नेषुस्ते साह किं न व: । पूर्यते कार्तिकस्तेऽपि प्राहुर्नः कार्तिकः सदा ।५। सोचे कथमथोचुस्ते, तस्या धर्मकथां तदा । भूयसो मांसदोषांश्च, प्रबुद्धा प्राव्रजत्ततः ।६। प्रागासीद् द्रव्यतस्तस्याः प्रत्याख्या भावतोऽन्वभूत् ।।
अदित्साप्रत्याख्यानं - हे ब्राह्मण श्रमण यत्त्वं याचसे तद्विषया मेऽदित्सा । प्रतिषेधप्रत्याख्यानमाह - ___ भा. अमुगंदिजउ मज्झ, नत्थि ममं तत्थ होइ पडिसेहो । प्रतिषेध एव प्रत्याख्यानम् । भावप्रत्याख्यानमाह -
सेसपयाण य गाहा, पञ्चक्खाणस्स भावंमि ।।२४२।। 'भावे' भावद्वारे प्रत्याख्यानस्य सम्बधिनी शेषपदानां श्रुतनोश्रुतादीनां 'गाधृ प्रतिष्ठायां' गाधा-प्रतिष्ठा कार्येति शेषः । तदेवाह -
आ.नि. प्रत्याख्याना
ध्ययनम् द्रव्यप्रत्याख्याने राजसुताकथा अदित्सा/
प्रतिषेध * भावप्रत्याख्यानम्।
भा.गाथा-२४२
१०४८
XXXR
१०४८
*
[५४४]
***
RRRR:
***