________________
आवश्यक
।। प्रत्याख्यानाध्ययनम् ।।
निर्मुक्तिः इदानीं प्रत्याख्यानाध्ययनमारभ्यते । अस्य चायं सम्बन्धः । प्रागपराधव्रणभेषजं कायोत्सर्गमुक्तम् । तेनाप्यशुद्धौ प्रत्याख्यानतः शुद्धिरिति श्रीतिलकाचार्य- * तदुच्यते । प्रत्याख्यानद्वारगाथामाह लघुवृतिः
१०४७
(१)
(२)
(2)
पंचक्खाणं पञ्चक्खाया, पञ्चक्खेयं च आणुपुवीए । परिसा केहणविही या, फलं च आईइ छब्भेया ।। १५५५ ।। ‘प्रति' अविरतिप्रातिकूल्येन, ‘आ' मर्यादया 'ख्यानं' प्रकथनं प्रत्याख्यानम् । 'प्रत्याख्याता' तस्य कारकः । 'प्रत्याख्येयं' प्रत्याख्यानविषयं वस्तु । ‘आनुपूर्व्या' परिपाट्या वाच्यम् । परिषत् कथनविधिः फलं चेत्यादौ षड्भेदाः ।। १५५५ ।। तत्राद्यव्यासार्थमाह -
भा. नामंठवणादविए, अदित्स पडिसेहमेव भावंमि । एए खलु छब्भेया, पचक्खाणस्स आइ पए ।।२४० ।। स्पष्टा । नवरं 'अदित्सा' न दातुमिच्छा नामस्थापने गतार्थे । द्रव्यप्रत्याख्यानमाह
भा. दव्वनिमित्तं दव्वे, दव्वभूओ य तत्थ रायसुया । अदित्सापचक्खाणं, बंभणसमणा अदित्सत्ति ।। २४१ ।। द्रव्यनिमित्तं वस्त्रादिद्रव्यार्थम्, द्रव्ये भूम्यादौ स्थितः, द्रव्यभूतोऽनुपयुक्तः करोति द्रव्यप्रत्याख्यानम् । अत्र राजसुताकथा ।
१. 'व्याख्यार्थमाह' ल, 1० (१) नामप्रत्याख्यानं (२) स्थापनाप्रत्या. (३) द्रव्यप्रत्या० (४) अदित्साप्रत्या० (५) प्रतिषेधप्रत्या० (६) भावप्रत्या० इति प्रत्याख्यानस्य षड्भेदाः ।
餐渐渐凝發
आ.नि.
प्रत्याख्याना
ध्ययनम्
प्रत्याख्यानस्य
षड्वाराणि । द्रव्यप्रत्याख्याने
राजसुताकथा ।
गाथा - १५५५
भा. गाथा २४०-२४१
१०४७
[५४३]