SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ आवश्यक ।। प्रत्याख्यानाध्ययनम् ।। निर्मुक्तिः इदानीं प्रत्याख्यानाध्ययनमारभ्यते । अस्य चायं सम्बन्धः । प्रागपराधव्रणभेषजं कायोत्सर्गमुक्तम् । तेनाप्यशुद्धौ प्रत्याख्यानतः शुद्धिरिति श्रीतिलकाचार्य- * तदुच्यते । प्रत्याख्यानद्वारगाथामाह लघुवृतिः १०४७ (१) (२) (2) पंचक्खाणं पञ्चक्खाया, पञ्चक्खेयं च आणुपुवीए । परिसा केहणविही या, फलं च आईइ छब्भेया ।। १५५५ ।। ‘प्रति' अविरतिप्रातिकूल्येन, ‘आ' मर्यादया 'ख्यानं' प्रकथनं प्रत्याख्यानम् । 'प्रत्याख्याता' तस्य कारकः । 'प्रत्याख्येयं' प्रत्याख्यानविषयं वस्तु । ‘आनुपूर्व्या' परिपाट्या वाच्यम् । परिषत् कथनविधिः फलं चेत्यादौ षड्भेदाः ।। १५५५ ।। तत्राद्यव्यासार्थमाह - भा. नामंठवणादविए, अदित्स पडिसेहमेव भावंमि । एए खलु छब्भेया, पचक्खाणस्स आइ पए ।।२४० ।। स्पष्टा । नवरं 'अदित्सा' न दातुमिच्छा नामस्थापने गतार्थे । द्रव्यप्रत्याख्यानमाह भा. दव्वनिमित्तं दव्वे, दव्वभूओ य तत्थ रायसुया । अदित्सापचक्खाणं, बंभणसमणा अदित्सत्ति ।। २४१ ।। द्रव्यनिमित्तं वस्त्रादिद्रव्यार्थम्, द्रव्ये भूम्यादौ स्थितः, द्रव्यभूतोऽनुपयुक्तः करोति द्रव्यप्रत्याख्यानम् । अत्र राजसुताकथा । १. 'व्याख्यार्थमाह' ल, 1० (१) नामप्रत्याख्यानं (२) स्थापनाप्रत्या. (३) द्रव्यप्रत्या० (४) अदित्साप्रत्या० (५) प्रतिषेधप्रत्या० (६) भावप्रत्या० इति प्रत्याख्यानस्य षड्भेदाः । 餐渐渐凝發 आ.नि. प्रत्याख्याना ध्ययनम् प्रत्याख्यानस्य षड्वाराणि । द्रव्यप्रत्याख्याने राजसुताकथा । गाथा - १५५५ भा. गाथा २४०-२४१ १०४७ [५४३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy