Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
१०५२
पंचण्हमणुव्वयाणं, इक्कगं दुगतिगचउक्कपणगेहिं । पंचगदसदसपणइ क्कगो य संजोग नायव्वा । [प्र.] वय इक्कगसंजोगाण, हुति पंचण्ह तीसई भंगा। दुगसंजोगाण दसह, तिन्नि सट्टा सया हुंति 1 १ 1 तिगसंजोगाण दस-हं भंगस्स इकवीसई सट्टा । चउसंजोगाण पुण, चउसट्ठिसयाणिऽसीयाणि 12/ सत्तत्तरि सयाई, छसत्तराई तु पंचसंजोए । उत्तरगुण अविरय, मेलियाण जाणाहि सव्वगं |३| सोलस चेव सहस्सा अट्ठसया चेव होंति अट्ठहिया । एसो उ सावयाणं वयगहणविही समासेणं |४ | प्र । पन्नासं च सहस्सा चत्तारिसया हवंति चउवीसा तीयपन्नासयगुणीया दोहि जुत्ता सव्वसंखाए ।
श्रावकाणां पञ्चाणुव्रतानि प्राणातिपातमृषावादादत्तमैथुनपरिग्रहविरत्याख्यानि । तत्र केचिदेकैकं व्रतं गृह्णन्ति । ततः पञ्चैककसंयोगाः अन्यश्चाद्यद्वितीये । १ । आद्यतृतीये २ आद्यचतुर्थे ३ आद्यपञ्चमे ४ द्वितीयतृतीये ५ द्वितीयचतुर्थे ६ द्वितीयपञ्चमे ७ तृतीयचतुर्थे ८ तृतीयपञ्चमे ९ चतुर्थपञ्चमे १० गृह्णाति । एते दश द्विकसंयोगाः । अन्यश्च आद्यद्वितीयतृतीयानि १ आद्यद्वितीयचतुर्थानि २ आद्यद्वितीयपञ्चमानि ३ आद्यतृतीयचतुर्थानि ४ आद्यतृतीयपञ्चमानि ५ आद्यचतुर्थपञ्चमानि । ६ । द्वितीयतृतीयचतुर्थानि ॥७। द्वितीयतृतीयपञ्चमानि ८ द्वितीयचतुर्थपञ्चमानि ९ । तृतीयचतुर्थपञ्चमानि १० । गृह्णाति । एते दश त्रिकसंयोगाः । अन्यश्च आद्यद्वितीयतृतीयचतुर्थानि १ आद्यद्वितीयतृतीयपञ्चमानि • एताः सर्वा गाथा: ल, हस्तादर्श मुद्रिते च दृष्टाः । अन्यासां न सन्ति । एतासां गाथानां (१-४) व्याख्या हारिभद्रीयवृत्ती (पृष्ठ ८०८) स्पष्टा ।
********
आ.नि.
प्रत्याख्याना
ध्ययनम् द्वात्रिंशत्
श्रावकभेदाः ।
गाथा - १५६१
१०५२ [५४८]

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626