________________
आवश्यक
जह कायमणनिरोहो, झाणं वायाइ जुज्जइ न एवं । तम्हा वई उ झाणं, न होइ को वा विसेसुत्थ । । ।१४७५ ।। निर्मुक्तिः यथा कायमनो निरोधो ध्यानम्, एवं वाचो निरोधो न युज्यते । तस्याः कदाचिन्निरोधाभावेप्यप्रवृत्तेः तस्माद्वाग्ध्यानं न भवति । को वा श्रीतिलकाचार्य- * विशेषोऽत्र येनैवमपि स्थिते वाग्ध्यानमुच्यते । ।१४७५ ।। गुरुराह
लघुवृत्तिः
मा मे चलउत्ति तणू, जह तं झाणं निरेइणो होइ । अजयाभासविवज्जिस्स, वाइगं झाणमेवं तु । । १४७६ ।। स्पष्टा । नवरं 'निरेजिनो' निःक[ष्क]म्पस्य । 'अयतभाषाविवर्जिनो' दुष्टवाक् परिहर्तुः । ।१४७६ ।। स्वरूपतो वाचिकध्यानमाह एवंविहा गिरा मे, वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवक्वस्स, भासउ वाइयं झाणं ।।१४७७।। स्पष्टा । नवरं 'इयत्ति' इति विचारितवाक्यस्य भाषमाणस्य । एवं भेदेन त्रिविधमपि ध्यानमुक्तम् ।।१४७७ ।। अथैकत्रैव त्रिविधमप्याहमैंणसा वावास्तिो, कायं वायं च तप्परीणामो । भंगिअसुयं गुणंतो, वट्टइ तिविहंमि झाणंमि । । १४७८ ।। मनसोपयुक्तः सन् कायं वाचं च व्यापारयन् 'तत्परीणामः ' शुद्धयोगत्रयपरिणामः । शेषं स्पष्टम् ।।१४७८ ।। गतं प्रासङ्गिकम् । सम्प्रत्युत्सृतोत्सृतभेदो नवधा यः कायः पूर्वमुक्तस्तद्वयाख्यामा
● एवंविधा गीर्मे वक्तव्या ईदृशा न वक्तव्या इति विचारितवाक्यस्य भाषमाणस्य वाचिकं ध्यानम् । * मनसा अन्तःकरणेनोपयुक्तः सन् कार्य वाचं च व्यापारयन्, 'तत्परिणामः' विवक्षितशुभाशयः भङ्गिकश्रुतं दृष्टिवादान्तर्गतमन्यद्वा गुणयन् मुखेनाङ्कं भणन् करेणाक्षांश्चालयन् मनस्तत्र प्रवर्तयन् त्रिविधेऽपि घ्याने मनोवाक्कायलक्षणे वर्त्तते ।
१००९
-
*******
-
आ.नि. कायोत्सर्गा
ध्ययनम् भेदपरिमाणम्(५) कायोत्सर्गे
ध्यानम् ।
गाथा - १४७५१४७८
१००९ [५०५]