________________
आवश्यक- धम्मं सुक्कं च दुवे, झायइ झाणाई जो ठिओ संतो । एसो काउस्सग्गो, उसिउसिओ होइ नायव्वो ।।१४७९।। नियुक्तिः
स्पष्टा । नवरं 'ठिओ त्ति स्थितः ऊर्ध्वस्थानस्थ: ।।१४७९।। द्वितीयमाह - श्रीतिलकाचार्य
धम्म सुक्कं च दुवे, नवि झायइ नेव अट्टरुद्दाइं । एसो काउस्सग्गो, दब्बुसिओ होइ नायब्बो ।।१४८०।। लघुवृत्तिः
उक्तार्था ।।१४८०।। कदा ध्यानचतुष्काध्यायी स्यादित्याह -
पयलायंत सुसुत्तो, नेव सुभं झाइ झाणमसुभं वा । अव्वावारियचित्तो जागरमाणोवि एमेव ।।१४८१।। १०१० 'प्रचलायमानः' ईषत् स्वपन् 'सुसुत्तो' सुष्टुसुप्तः । शेषं स्पष्टम् ।।१४८१।। किश -
अचिरोववन्नगाणं, मुच्छिअवत्तमत्तसुत्ताणं । उहाडियमव्वत्तं च, होइ पाएण चित्तं तु ।।१४८२।। * 'अचिरोपपन्नकानां' नवजातानां मूर्छिताव्यक्तमत्तसुप्तानां शुभमशुभं वा ध्यानं न स्यात् । यतो बालानां स्वभावेन, शेषाणां * विषसन्निपातादिना 'अपघाटितं' चालितं सत् प्रायेण चित्तमव्यक्तं भवति ।।१४८२।। एवंभूतचित्तस्याप्यस्तु ध्यानमिति चेत्तन्नेत्याह -
१. 'चतुष्कघ्यायी' प । 'स्थित' ऊर्ध्वस्थः सन्, स द्रव्यत ऊर्ध्वस्थत्वात् भावतः शुभध्यायित्वाच्च उत्सृतोत्सृतः । * 'ओहालिय' ति स्थगितं विवादिना तिरस्कृत (तिरोहित) *स्वभावं, इत्यर्थः ।
आ.नि. कायोत्सर्गा
ध्ययनम् भेदपरिमाणम् ५) कायोत्सर्गे
ध्यानम्। गाथा-१४७९
१४८२
१०१०
हा