SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ आवश्यक- गाढलंबणलग्गं, चित्तं वुत्तं निरेइणो झाणं । सेसं न होइ झाणं, मउयमवत्तं भमंतं च ।।१४८३।। आ.नि. नियुक्तिः 'गाढालंबनलग्नं' एकत्राऽऽलम्बने स्थिरतया स्थिरं चित्तं निरेजनं ध्यानमुक्तम् । शेषं न भवति ध्यानं - 'मृदु' - भावनाविषये अकठोरम्, * कार्यात श्रीतिलकाचार्य-* अव्यक्तम् पूर्वोक्तं भ्रमद्वाऽनवस्थितम् ।।१४८३ ।। यद्यव्यक्तस्य न ध्यानं तत्कथं पश्चादस्य व्यक्ततेत्याह - ध्ययनम् लघुवृत्तिः भेदपरिणाम(५) उम्हासेसो वि सिही, होउं लद्धिंधणो पुणो जलइ । इय अव्वत्तं चित्तं, होउं वत्तं पुणो होइ ।।१४८४ ।। कायोत्सर्ग ___ एवं अव्यक्तं चित्तम्, अव्यक्तत्वकारणे निवृत्ते व्यक्तं स्यात् ।।१४८४ ।। अपि च - ध्यानम् । १०११ पुव्वं च जं तदुत्तं, चित्तस्सेगग्गया हवइ झाणं । आवनमणेग्गं चित्तं, चिय तं न तं झाणं ।।१४८५ ।। * गाथा-१४८३ननु त्रिविधे ध्याने स्थापिते सति, पूर्वं यत्तदुक्तं चित्तस्यैकाग्रता भवति ध्यानं - तद्विरुद्धं ततो विरोधात् ।।१४८५ ।। विनेयसंमोहस्य * १४८५ *निरासार्थं गुरुराह । अनेकाग्रतामापन्नं चित्तं चित्तमेव न ध्यानम् ।।१४८५।। आह परः तीनेकाग्रत्वात् त्रिविधं ध्यानं न घटिष्यते । गुरुराह-* १. "स्थितं' ल ख प । २. भ्रमत्वाऽनवस्थितं छप 'भ्रमनवस्थितं' प 'भ्रमत्वानेवस्थि' ल, । • उष्मावशेषो मनागपि उष्णमात्र इत्यर्थः, शिखी-अग्निर्भूत्वा लब्येन्धन- प्राप्तकाष्ठादिः सन् पुनलति. 'इय' एवं अव्यक्तं चित्तं मदिरादिसम्पर्कादिना भूत्वा व्यक्तं पुनर्भवति, अग्निवदिति । * इंद द्वयं विरुद्धं (१) त्रिविषं ध्यानं 'भंगियसुयं गुणतो'...* अनेकविषयमापन्नं ध्यानं मनसा किछियायति वाचाऽभिधत्ते कायेन क्रियां करोतीति अनेकाग्रता (२) चित्तस्यैकाग्रता ध्यानं - इति विनेयसंमोहः । १०११ [५०७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy