SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ आवश्यक- मणसहिएण य काएण, कुणइ वायाइ भासई जं च । एयं तु भावकरणं, मणरहियं दव्वकरणं तु ।।१४८६ ।।। आ.नि. नियुक्तिः मनसहितेन कायेन यत्करोति, मनःसहितया वाचा यदभिधत्ते तद्भावकरणं ध्यानम् । मनोरहितं तु द्रव्यकरणम्, न ध्यानम् । अत: श्रीतिलकाचार्य- एवानेकाग्रतैव नास्ति । यदेव मनसा ध्यायति तदेव वाचाऽभिधत्ते । यदेव वाचाभिधत्ते तत्रैव कायक्रियेत्येकाग्रतैव ।।१४८६।। पुनराह परः-- ध्ययनम् भेदपरिमाणम् ५) लघुवृत्तिः जइ ते चित्तं झाणं, एवं झाणमवि चित्तमावन्नं । तेन र चित्तं झाणं, अह नेवं झाणमन्नं ते ।।१४८७।। कायोत्सर्गे * यदि तव चित्तं ध्यानम्, एवं ध्यानमपि चित्तमापन्नम्, ततश्च वाचिककायिकध्यानासम्भवः, तेन किल चित्तमेव ध्यानं नान्यत् । अथ * ध्यानम् । १०१२ नैवमिष्यते तद्दन्यद् ध्यानं चित्तात् ते ।।१४८७।। गुरुराह - गाथा-१४८६नियमा चित्तं झाणं, झाणं चित्तं न वा वि भइयव्वं । जह खयरो होइ दुमो, दुमो उ खयरो अखयरो वा ।।१४८८ ।। १४८८ नियमा चित्तं ध्यानम् । ध्यानं पुनश्चित्तं वा न वेति 'भक्तव्यं' विकल्प्यम् । अत्रोत्तरार्द्धदृष्टान्तः प्रतीत एव ।।१४८८।। अलं प्रसङ्गेन * प्रकृतं प्रस्तुमः । प्रकृतश्च द्वितीय उत्सृताभिधः कायोत्सर्गः । स च ध्यानचतुष्काध्यायी लेश्यापरिगतो ज्ञेयः । अथ तृतीयमाह - १०१२ १. 'चिन्त्यते' प, ल, ख । • यथा खदिरो दुम एव, दुमस्तु खदिरोऽन्योऽखदिरो धवादिर्वा स्यात् । [५०८] BXXXXXXXXXX
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy