SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः आ.नि. कायोत्सर्गा ध्ययनम् भेदपरिमाणम् १०१३ अटुं रुदं च दुवे, झायइ झाणाई जो ठिओ संतो । एसो काउस्सग्गो, दबुसिओ भावओ निसन्नो ।।१४८९।। स्पष्टा ।।१४८९।। चतुर्थमाह - धम्म सुक्कं च दुवे, झायइ झाणाई जो निसनो उ । एसो काउस्सग्गो, निसन्नुसिओ होइ नायव्वो ।।१४९०।। स्पष्टा । केवलं ग्लानः स्थविरो वा निषन्नः कायोत्सर्गकारी ।।१४९०।। पञ्चममाह - धम्म सुक्कं च दुबे, नवि झायइ नवि य अट्टरुद्दाइं । एसो काउस्सग्गो, निसन्नओ होइ नायव्वो ।।१४९१।। स्पष्टा । नवरं निषन्नोऽस्ति आसीनो, धर्मादीनि च न ध्यायति ।।१४९१।। षष्ठमाह - अट्टे रुदं च दुवे, झायइ झाणाई जो निसन्नो उ । एसो काउस्सग्गो, निसन्नगनिसन्नओ नाम ।।१४९२।। स्पष्टा ।।१४९२।। सप्तममाह - धम्म सुक्कं च दुवे, झायइ झाणाई जो निवन्नो उ । एसो काउस्सग्गो, निवन्नुसिओ होइ नायव्यो ।।१४९३ ।। स्पष्टा । नवरं ग्लानः स्थविरो वा निषण्णोपि कायोत्सर्ग कर्तुमक्षमः । स निवन्नकारी ग्राह्यः ।।१४९३।। अष्टममाह - •अप्रमत्तः कारणान्निर्विष्णः सुप्तः । कायोत्सर्गे ध्यानम् । गाथा-१४८९ १४९३ १०१३ [५०९]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy