SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १०१४ धम्म सुकं च दुवे, नवि झायइ नवि य अट्टरुद्दाई । एसो काउस्सग्गो, निवन्नओ होइ नायव्वो ।।१४९४ ।। आ.नि. निवन्नोऽस्ति, धर्मादीनि न ध्यायति ।।१४९४।। नवममाह - कायोत्सर्गा ध्ययनम् अट्ट रुदं च दुवे, झायइ झाणाई जो निवन्नो उ । एसो काउस्सग्गो, निवन्ननिवन्नओ नाम ।।१४९५ ।। इच्छामि ठामि स्पष्टा ।।१४९५ ।। सूत्रव्याख्या। अतरंतो व निसनो, करिज तहवि अ सहू निवन्नो उ । संबाहुवस्सए वा, कारणियसहूवि य निसन्नो ।।१४९६।। * गाथा-१४९४'संबाहो' विश्रामणा तदुपाश्रयः लक्षणया गुरुवैयावृत्यकारी सकारणकः सहोपि निषण्णः कायोत्सर्ग करोति ।।१४९६ ।। इत्थं कायोत्सर्ग* १४९६ उक्तः । अध्ययनार्थो निरूप्यः । स चान्यत्र न्यक्षेणोक्तत्वान्नेहोच्यते । गतो नामनिक्षेपः । साम्प्रतं सूत्रालापकनिःप[ष्पन्नस्यावसरः । स च । सूत्रे सति स्यात्तच्चेदम् । करेमि भंते सामाइयमित्यादि यावत् अप्पाणं वोसिरामि । सामायिकार्थः सामायिकाध्ययने उक्तः । इदमपरं सूत्रम् । १०१४ इच्छामि ठाउं काउस्सग्गं । इच्छामि स्थातुं कायोत्सर्गम् । अतिचारचिन्तनार्थं प्रतिक्रमणादिभूतम् । जो मे देवसिओ अइयारो कओ• अधिकारात्स्वभावसुप्तः सन् । * प्रमादान्निवन्नः सुप्तः सन् । [५१०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy