________________
आवश्यक
नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१०१४
धम्म सुकं च दुवे, नवि झायइ नवि य अट्टरुद्दाई । एसो काउस्सग्गो, निवन्नओ होइ नायव्वो ।।१४९४ ।।
आ.नि. निवन्नोऽस्ति, धर्मादीनि न ध्यायति ।।१४९४।। नवममाह -
कायोत्सर्गा
ध्ययनम् अट्ट रुदं च दुवे, झायइ झाणाई जो निवन्नो उ । एसो काउस्सग्गो, निवन्ननिवन्नओ नाम ।।१४९५ ।।
इच्छामि ठामि स्पष्टा ।।१४९५ ।।
सूत्रव्याख्या। अतरंतो व निसनो, करिज तहवि अ सहू निवन्नो उ । संबाहुवस्सए वा, कारणियसहूवि य निसन्नो ।।१४९६।। * गाथा-१४९४'संबाहो' विश्रामणा तदुपाश्रयः लक्षणया गुरुवैयावृत्यकारी सकारणकः सहोपि निषण्णः कायोत्सर्ग करोति ।।१४९६ ।। इत्थं कायोत्सर्ग*
१४९६ उक्तः । अध्ययनार्थो निरूप्यः । स चान्यत्र न्यक्षेणोक्तत्वान्नेहोच्यते । गतो नामनिक्षेपः । साम्प्रतं सूत्रालापकनिःप[ष्पन्नस्यावसरः । स च । सूत्रे सति स्यात्तच्चेदम् । करेमि भंते सामाइयमित्यादि यावत् अप्पाणं वोसिरामि । सामायिकार्थः सामायिकाध्ययने उक्तः । इदमपरं सूत्रम् ।
१०१४ इच्छामि ठाउं काउस्सग्गं । इच्छामि स्थातुं कायोत्सर्गम् । अतिचारचिन्तनार्थं प्रतिक्रमणादिभूतम् । जो मे देवसिओ अइयारो कओ• अधिकारात्स्वभावसुप्तः सन् । * प्रमादान्निवन्नः सुप्तः सन् ।
[५१०]