SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ कायोत्सर्गे आवश्यक- ___ जइ एगग्गं चित्तं, धारयउ वा निरंभउ वावि । झाणं होइ नणु तहा, इयरेसुवि दोसु एमेव ।।१४७१।। आ.नि. नियुक्तिः यद्येकाग्रं चित्तं क्वचिद्वस्तुनि धारयतो निरुन्धानस्य वा ध्यानं भवति, ननु तथा इतरयोर्द्वयोः कायवाचोरप्येवमेव ध्यानं स्यात् ।।१४७१।। * काय श्रीतिलकाचार्य-अन्यसद्भावेऽपि तत उत्कटस्य प्राधान्यानिर्देशे पुनदृष्टान्तमाह - ध्ययनम् भेदपरिमाणम् ५) लघुवृत्तिः देसियदंसियमग्गो, वनंतो नरवई लभइ सदं । रायत्ति एस वञ्चइ, सेसा अणुगामिणो तस्स ।।१४७२।। * देशिकोऽग्रयायी तेन दर्शिते मागें व्रजन्नरपतिः एष राजा व्रजतीति शब्दं लभते । शेषा अमात्यादयोऽनुगामिनस्तस्य । एष लौकिको ध्यानम्। १००८ दृष्टान्तः ।।१४७२।। लोकोत्तरमाह - * गाथा-१४७१पढमिल्लुगस्स उदए, कोहस्सियरेवि तिनि तत्थत्थि । न य ते न संति तहियं, न य पाहन्नं तहेयंपि ।।१४७३।। प्रथमस्यानन्तानुबन्धिनः क्रोधस्योदये, इतरेऽप्रत्याख्यानादयोऽपि त्रयस्तत्रोदिताः सन्ति । न च तत्र ते न सन्ति । किन्तु तेषां प्राधान्यं के *नास्ति । अतो न व्यपदेशः एवमेतदधिकृतमपि ज्ञेयम् ।।१४७३।। स्वरूपतः कायमनोध्याने आह - मा मे एयउ काउत्ति, अचलउ काइयं हवइ झाणं । एमेव य माणसियं, निरुद्धमणसो हवइ झाणं ।।१४७४।। १००८ * मा मम एजतु कम्पतां काय इत्यचलतः कायिकं ध्यानम् । एवं मानसिकमपि ।।१४७४।। अत्राह परः - [५०४] १४७४ * ** ** RXXXXX *** *
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy