SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ * स्पष्टा । आ.नि. कायोत्सर्गा ध्ययनम् भेदपरिमाणम् आवश्यक वायाईधाऊणं, जो जाहे उक्कडो हवइ धाऊ । कुविओत्ति सो पवुइ, न य इअरे तत्थ दो नत्थि ।।१४६८।। नियुक्तिः स्पष्टा । नवरं न चेतरौ तत्र द्वौ न स्त: ।।१४६८।। श्रीतिलकाचार्य एमेव य जोगाणं, तिन्हऽवि जो जाहे उक्कडो होइ । तस्स तहिं निद्देसो, इयरे तत्थिक्क दो व नवा ।।१४६९।। लघुवृत्तिः पदत्रयं स्पष्टम् । इतरस्तत्रैक: स्यात् द्वौ वा स्यात् न वा । इह केवलिनां व्याख्याने वाचि उत्कटायां कायोऽप्यस्ति, अस्मदादीनां तु मन:कायौ स्तः न वेति न वा स्यातां केवलिनः शैलेश्यवस्थायां काययोगनिरोधकाले स एव मनोवाग्योगो न स्तः ।।१४६९।। अथ १००७ योगत्रयविषयमपि ध्यानमाह - काएविय अज्झप्पं, वायाइ मणस्स चेव जह होइ । कायवइमणोजुत्तं, तिविहं अज्झप्पमाहंसु ।।१४७०।। यथा मनस एवाध्यात्मं ध्यानं भवति । तथा कायेऽपि च एकाग्रत्वेन कम्पादिनिरोधात् । तथा वाचि अध्यात्म असंयतवाग्निरोधात् । *कायवाग्मनोयुक्तं त्रिविधमध्यात्ममाहुर्जिनाः । वक्ष्यते च । 'भंगियसुयं गुणंतो वट्टइ तिविहेवि झार्णमि' ।।१४७०।। किञ्च - कायोत्सर्गे ध्यानम् । गाथा-१४६८ १४७० १००७ [५०३] • वातादिधातूनां वातपित्तश्लेष्मणां मध्ये यो धातुरुक्कटः कुपितोऽस्ति सोऽस्याऽस्तीत्युच्यते, न चेतरी दो न स्तः, पर प्राधान्य तस्येव । *****
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy