________________
*
स्पष्टा ।
आ.नि. कायोत्सर्गा
ध्ययनम् भेदपरिमाणम्
आवश्यक
वायाईधाऊणं, जो जाहे उक्कडो हवइ धाऊ । कुविओत्ति सो पवुइ, न य इअरे तत्थ दो नत्थि ।।१४६८।। नियुक्तिः स्पष्टा । नवरं न चेतरौ तत्र द्वौ न स्त: ।।१४६८।। श्रीतिलकाचार्य
एमेव य जोगाणं, तिन्हऽवि जो जाहे उक्कडो होइ । तस्स तहिं निद्देसो, इयरे तत्थिक्क दो व नवा ।।१४६९।। लघुवृत्तिः
पदत्रयं स्पष्टम् । इतरस्तत्रैक: स्यात् द्वौ वा स्यात् न वा । इह केवलिनां व्याख्याने वाचि उत्कटायां कायोऽप्यस्ति, अस्मदादीनां तु
मन:कायौ स्तः न वेति न वा स्यातां केवलिनः शैलेश्यवस्थायां काययोगनिरोधकाले स एव मनोवाग्योगो न स्तः ।।१४६९।। अथ १००७
योगत्रयविषयमपि ध्यानमाह -
काएविय अज्झप्पं, वायाइ मणस्स चेव जह होइ । कायवइमणोजुत्तं, तिविहं अज्झप्पमाहंसु ।।१४७०।। यथा मनस एवाध्यात्मं ध्यानं भवति । तथा कायेऽपि च एकाग्रत्वेन कम्पादिनिरोधात् । तथा वाचि अध्यात्म असंयतवाग्निरोधात् । *कायवाग्मनोयुक्तं त्रिविधमध्यात्ममाहुर्जिनाः । वक्ष्यते च । 'भंगियसुयं गुणंतो वट्टइ तिविहेवि झार्णमि' ।।१४७०।। किञ्च -
कायोत्सर्गे ध्यानम् । गाथा-१४६८
१४७०
१००७ [५०३]
• वातादिधातूनां वातपित्तश्लेष्मणां मध्ये यो धातुरुक्कटः कुपितोऽस्ति सोऽस्याऽस्तीत्युच्यते, न चेतरी दो न स्तः, पर प्राधान्य तस्येव ।
*****