________________
[ ४४ ] गाथा- मयरायदोसरहिओ कसायमलवजिओ य सुविसुद्धो ।
चित्तपरिणामरहिदो केवलभावे मुणेयव्वो ॥ ४०॥ छाया- मदरागदोषरहितः कषायमलवर्जितः च सुविशुद्धः।
चित्तपरिणामरहितः केवलभावे ज्ञातव्यः ॥४०॥ अर्थ- केवल ज्ञान रूप भाव होने पर अरहन्त मद (घमण्ड ), राग, द्वेषरहित,
कषायरूप मलरहित, अत्यन्त निर्मल तथा मन के विकल्प रहित होता है । ऐसा भाव अरहन्त जानना चाहिये ॥ ४०॥
गाथा- सम्मइंसणि पस्सइ जाणदि णाणेण दव्वपज्जाया।
सम्मत्तगुणविसुद्धो भावो अरहस्स हायव्वो ॥४१॥ छाया- सम्यग्दर्शनेन पश्यति जानाति ज्ञानेन द्रव्यपर्यायान् ।
सम्यक्त्वगुण विशुद्धः भावः अहंतः ज्ञातव्यः ॥ ४१ ।। अर्थ- अरहन्त परमेष्ठी सम्यग्दर्शन गुण से अपने और दूसरे के स्वरूप को देखता
है, ज्ञान गुण से सब द्रव्य और पर्यायों को जानता है, तथा जो सम्यक्त्व गुण से पवित्र है, ऐसा अरहन्त का भाव जानना चाहिये॥४१॥
गाथा-सुएणहरे तरूहिढे उज्जाणे तह मसाणवासे वा ।
गिरिगुह गिरिसिहरे वा भीमवणे अहव वसिते वा ॥ ४२ ॥ सवसासत्तं तित्त्थं वचचइदालत्तयं च वुत्तेहिं । जिणभवणं अह वेझ जिणमग्गे जिणवरा विति ॥ ४३ ॥ पंचमहव्वयजुत्ता पंचिंदियसंजया णिरावेक्खा ।
सज्झायझाणजुत्ता मुणिवरवसहा णिइच्छन्ति ॥ ४४ ॥ छाया- शून्यगृहे तरुमूले उद्याने तथा श्मशानवासे वा ।
गिरिगुहायां गिरिशिखरे वा भीमवने अथवा वसतौ वा ॥४२॥ स्ववशासक्तं तीर्थं वचश्चैत्यालयत्रिकं च उक्तैः । जिनभवनं अथ वेध्यं जिनमार्गे जिनवरा वदन्ति ॥ ४३ ॥ पंचमहाव्रतयुक्ताः पंचेन्द्रियसंयताः निरपेक्षाः । स्वाध्यायध्यानयुक्ताः मुनिवरवृषभाः नीच्छन्ति ॥ ४४॥