Book Title: Anusandhan 2020 02 SrNo 79 Author(s): Shilchandrasuri Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 9
________________ अनुसन्धान-७९ नित्योदयोदयपुरप्रथितप्रसादप्रासादमेरुतरणिप्रतिरूपरूप! । आनम्रसुन्दरपुरन्दरमौलिरत्नरत्नप्रभारुचिरपार्श्व ! सुपार्श्व ! जीयाः ॥१॥ जाग्रत्प्रभावसदनं सदनन्तबोधं सिद्धं शिवं शिवकरं विगलद्विरोधम् । एकान्तकान्तशुभयोगसमृद्धिमन्तं त्वामेव देव ! वयमीश्वरमाश्रयामः ॥२॥ लावण्यपुण्यतममाननमिन्दुजैत्रं नेत्रे सरोजजयिनी करुणैकपात्रे । अङ्कः कलङ्करहितो ललनाविलासैरेषा तवैव जिननाथ ! सुरेषु मुद्रा ॥३॥ चित्ते चिराय यदि देवमन(व?)स्थितोऽसि शुद्धस्तदस्य भवतैव विधेविधेया । अस्मिन् रजः कथमुपैतु कथं तमो वा को वा परः प्रविशतु स्वनिवासकांक्षी ॥४॥ त्वां क्षीणकिल्बिषमपास्य शिवार्थिनो ये देव ! श्रयन्ति परमुल्बणमोहमग्नाः । त्यक्त्वा द्रुमं दिविषदां निजकामिताप्त्यै जाल्माः करीरविपिनं खलु ते भजन्ते ॥५॥ यस्मिन् चिरं परिणते शमदर्शनानि स्वादाय झांकृत इवाविषमोदकानि । दुर्वासनाविषविकारविनाशनाय तस्मै नमस्तव जिनेश्वर ! शासनाय ॥६॥ कण्ठीरव ज्वलन सिन्धुर दन्दशूकनीराकर प्रधन बन्धन रोगजन्मा(न्म) । त्वन्नाममन्त्रजपतः प्रलयं प्रयाति स्वामिन् ! भयं तम इवांऽशुमतः प्रतापात् ॥७॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 110