________________
अनुसन्धान-७९
नित्योदयोदयपुरप्रथितप्रसादप्रासादमेरुतरणिप्रतिरूपरूप! । आनम्रसुन्दरपुरन्दरमौलिरत्नरत्नप्रभारुचिरपार्श्व ! सुपार्श्व ! जीयाः ॥१॥ जाग्रत्प्रभावसदनं सदनन्तबोधं सिद्धं शिवं शिवकरं विगलद्विरोधम् । एकान्तकान्तशुभयोगसमृद्धिमन्तं त्वामेव देव ! वयमीश्वरमाश्रयामः ॥२॥ लावण्यपुण्यतममाननमिन्दुजैत्रं नेत्रे सरोजजयिनी करुणैकपात्रे । अङ्कः कलङ्करहितो ललनाविलासैरेषा तवैव जिननाथ ! सुरेषु मुद्रा ॥३॥ चित्ते चिराय यदि देवमन(व?)स्थितोऽसि शुद्धस्तदस्य भवतैव विधेविधेया । अस्मिन् रजः कथमुपैतु कथं तमो वा को वा परः प्रविशतु स्वनिवासकांक्षी ॥४॥ त्वां क्षीणकिल्बिषमपास्य शिवार्थिनो ये देव ! श्रयन्ति परमुल्बणमोहमग्नाः । त्यक्त्वा द्रुमं दिविषदां निजकामिताप्त्यै जाल्माः करीरविपिनं खलु ते भजन्ते ॥५॥ यस्मिन् चिरं परिणते शमदर्शनानि स्वादाय झांकृत इवाविषमोदकानि । दुर्वासनाविषविकारविनाशनाय तस्मै नमस्तव जिनेश्वर ! शासनाय ॥६॥ कण्ठीरव ज्वलन सिन्धुर दन्दशूकनीराकर प्रधन बन्धन रोगजन्मा(न्म) । त्वन्नाममन्त्रजपतः प्रलयं प्रयाति स्वामिन् ! भयं तम इवांऽशुमतः प्रतापात् ॥७॥