Book Title: Anusandhan 2013 09 SrNo 62
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 15
________________ अनुसन्धान-६२ सत्रागारबाज सुधीज सपादलक्ष, बासमुत्कलमत्र व पारं १ यदुष्काले कराले नरपतिरिह नो पाति मान् कुमृत्योविक्रीणीयात् पिताऽपि स्वसुतमसुकृते २'चोर्वरा रङ्करूपा । सत्रागाराणि तस्मिन् प्रकटतरमसौ मण्डयित्वा ह्यरक्षद् भूस्पृक्बीजं सुधीजं प्रति दिननृपतिस्तेन जज्ञेऽस्य २३नाम ॥१२॥ २४भ्रात्राऽस्य धन्येन सपादलक्षं, बद्धं जनं चन्द्रपुरीसमुत्थम् । धन्येन यन्मोचयता धनेन, चक्रे जगन्मुत्कलमत्र चित्रम् ॥१३|| २६ श्रीसङ्ग्रामेऽभिरामे विमलगुणगणा येऽत्र तेषां न पारं याति ब्रह्मापि चैकोऽस्त्यनणुरपगुणो यत्पितुः कीर्तिभीरोः । स्वीयां तामेकशूरां त्रिभुवनभवने वासयत्यादरेणैतस्याऽयं वा न दोषः सुत इह लभते पैतृकं येन सर्वम् ॥१४॥ देवप्रसादान् मम वित्तमस्ति, तस्माद् गुरुत्वं किल सर्ववर्णे । इतीव सञ्चिन्त्य स सूत्रधारै-स्तमेव तस्याऽपि चकार यत् कृती ॥१५॥ २७निजजायासहजलदे-श्रेयोर्थं चाऽत्र विमलजिनचैत्ये । देवकुलिका तथैका, येनोच्चैः कारिता कृतिना ॥१६।। जिनप्रतिष्ठा प्रवरां मुहूर्ते, योऽकारयत् स्वस्य पुनः सदा ताम् । प्रवर्तयेत् तत् किमु सर्वकालं, सत्कर्मकर्तुः सुदिनं भवेद् वा ॥१७॥ २८/२"सत्पुण्यवृत्तार्थमसौ सुवर्ण-वारं सतां राति सदाऽनिवारम् । ते लब्धवर्णाः पुनरस्य तारं, सुश्लोकमाहुः कथमर्थसारम् ॥१८॥ ३°आप्ताङ्गानि सुवीधैः, सोपाङ्गानि प्रपूर्य सः । गुरुन् ३५दर्शयते तानि युक्तमर्थवतोऽस्य तत् ॥१९॥ ३२सुव्यापारेऽप्यसौ धर्मं, यद्दधाति मुदाशये । ३२वेलायां तच्च चित्रं नो, सङ्ग्रामस्येदृशो विधिः ॥२०॥ १९. मु. प्रश. श्लो. ६४ २०. 'मसुकृतेः' इति मु. प्रश. । २१. 'वोर्वरा' इति मु. प्रश. । २२. 'दिननृपबिरुदं' इति मु. प्रश. । २३. 'लोके' इति मु. प्रश. । २४. मु. प्रश. श्लो. ७१ २५. 'समत्थं' इति मु. फश. । २६. मु. प्रश. श्लो. ८७ २७. 'तेजजाया०' इति मु. प्रश. । २८. मु. प्रश. श्लो. ८६ २९. 'यत्' इति मु. प्रश. । ३०. मु. प्रश. श्लो. ३१. 'यद् दर्शयेत्' इति मु. प्रश. । ३२. मु. प्रश. श्लो. ९१ ३३. 'सद्गुणं' इति मु. प्रश. । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138