Book Title: Anusandhan 2013 09 SrNo 62
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३०
अनुसन्धान-६२
पुनर्भूयः । पुनरुक्तं, भूयोऽप्यागमनम् । सना सनात् सनन्नित्ये । सनातनः, सनादेव पठति, सनत्कुमारः । अथ नक्तं निश्युषा दोषास्वपि द्वयम् । नक्तन्तनः, उषातनः, दोषातनः । स्त्रीत्वे औषिकः दौषिकः । परं किन्तु । विद्वानसि परमहङ्कारी । बहिर्नाऽन्तः । बहिर्दामाद् वसति । प्रसह्याऽऽर्यहलं बलात् हठे ।।
प्रसह्य वित्तानि हरन्ति चौराः, आर्यहलं गृह्णाति, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ।
सनुतरन्तौं । सनुतश्चौरो गच्छति । पुरात्तस्स्तात् पुरोऽग्रतः । अग्रे नासीरधूलिधवलाः, पुरतः प्रयान्ति, पुरस्ताद् धावतीत्यादि । साम्प्रतं स्थाने युक्ते । न साम्प्रतं यत् स्त्री, स्थाने प्रश्नः कृतः । भू रसातले । भूर्वसन्ति सर्पाः ।
॥ इति स्वरादिगणः समाप्तः ॥छ।।
चाऽन्वाचयसमाहारेतरेतरसमुच्चये विनियोगे । अन्वाचयो मुख्यसिद्धावप्रधाननिष्पत्तिः- भिक्षामट गां चाऽऽनय । समाहारः संहतिः- पाणी च पादं च पाणिपादम् । इतरेतरयोगः संहन्यमानप्रधानः समूहः- प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ।
समुच्चये एकत्राऽनेकप्रत्ययः- गार्यो वात्स्यश्चाऽऽगतौ । पचति च पठति च चैत्रः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138